________________
१६०६/३९ 'लुण्टण्' स्तेये च । लुण्टयति । ग.१०.प.प. (सेट)
___ लुण्ट् - , यो ४२वी. १६०७/४० 'स्निटण्' स्नेहने । स्नेटयति । ग.१०.प.प. (सेट)
स्निट् - aunll थवी, स्ने ४२वो १६०८/४१ 'घट्टण्' चलने । घट्टयति । ग.१०.प.प. (सेट)
घट्ट - यालj, पाj १६०९/४२ 'खट्टण्' संवरणे । खट्टयति । ग.१०.प.प. (सेट)
खट् - disj, anj, संयj १६१०/४३ 'षट्ट' हिंसायाम् । सट्टयति । ग.१०.प.प. (सेट) १६११/४४ "स्फिट्टण्' हिंसायाम् । स्फेटयति । ग.१०.प.प. (सेट)
सट्ट, स्फिट् - Aj, मlis saal १६१२/४५ 'स्फुटण्' परिहासे । स्फोटयति । ग.१०.प.प. (सेट)
स्फुट - ial - 4905 ४२वी १६१३/४६ 'कीटण्' वर्णने । कीटयति । ग.१०.प.प. (सेट)
कीट् - २j, buj १६१४/४७ 'वटुण' विभाजने । वण्टयति । ग.१०.प.प. (सेट)
वट् (वण्ट्) - तोऽg, छूटा ५७j १६१५/४८ 'रुटण्' रोषे । रोटयति । ग.१०.प.प. (सेट)
रुट - शेषे (मरापुं, गुस्से थj १६१६/४९ 'शठ' संस्कार-गत्योः । शाठयति । ग.१०.प.प. (सेट) १६१७/५० 'श्वठ' संस्कार-गत्योः । श्वाठयति । ग.१०.प.प. (सेट)
सिद्ध-हेमचन्द्रधातुपाठः ।
150