________________
હી છઠ્ઠો ગણ
GHARE धातुमा १३१५/१ 'तुदींत्' व्यथने । तुदति । ग.६.उ.प. (मनिट)
तुद् - दुःभी थj, व्यथj, पी3j १३१६/२ 'भ्रस्जीत्' पाके । भृज्जते । ग.६.उ.प. (मनिट)
भ्रस्ज् (भृज्ज्) - ५qj, २ij १३१७/३ "क्षिपीत्' प्रेरणे । क्षिपति । ग.६.उ.प. (मनिट)
क्षिप् - प्रे२९॥ ४२वी, sisg, सेवj __ "दिशींत्' अतिसर्जने । दिशति । ग.६.उ.प. (मनिट्)
दिश् - ५१श ४२वो, हेपाj १३१९/५ 'कृषींत्' विलेखने । कृषति । ग.६.उ.प. (मनिट) कृष् - पोj, तर
॥ इति तुदादि ॥
१३१८/४
१३२०/६ 'मुच्यूँती' मोक्षणे । मुञ्चति । ग.६.उ.प. (मान)
मुच् (मुञ्च्) - भूषु, छोऽj १३२१/७ 'षिचीत्' क्षरणे । सिञ्चति । ग.६.उ.प. (मनिट)
सिच् (सिञ्च्) - सिंयपुं, २३j १३२२/८ विद्लँति' लाभे । विन्दति । ग.६.उ.प. (मनिट)
विद् (विन्द्) - म. वो, भेगj १३२३/९ 'लुप्लॅति' छेदने । लुम्पति । ग.६.उ.प. (मनिट)
लुप् (लुम्प्) - ५g, छे, छुपाqj છઠ્ઠો ગણઃ ઉભયપદિ ધાતુઓ
123