________________
१२४५/१०२ ‘धींग्च्' अनादरे । धीयते । ग.४.आ.प. (मनिट) -४ धी - मना६२ ४२वी, ति२२४२ ४२वो १२४६/१०३ 'मींच्' हिंसायाम् । मीयते । ग.४.आ.प. (मनिट) -५ मी - भा२j, tuj, १२४७/१०४ 'रीच्' स्रवणे । रीयते । ग.४.आ.प. (निट) -६ री - २j - 2५७j - ५२j - ५७j १२४८/१०५ ‘लींच्' श्लेषणे । लीयते । ग.४.आ.प. (निट) -७ ली - योj, मास थj १२४९/१०६ 'डीच्' गतौ । डीयते । ग.४.आ.प. (सेट) -८ डी - ४j, 33 १२५०/१०७ 'वींच्' वरणे । व्रीयते । ग.४.आ.प. (निट) -९ वी - १२५, वीeng, wxj
___॥ वृत् स्वादि (९)॥
१२५१/१०८ 'पींच्' पाने । पीयते । ग.४.आ.प. (निट) -१० पी - पी, यूस', याzg १२५२/१०९ 'ईच्' गतौ । ईयते । ग.४.आ.प. (निट) -११ ई - ४, ५vj १२५३/११० 'प्रीच्' प्रीतौ । प्रीयते । ग.४.आ.प. (मनिट) -१२ प्री - पुश थj, २, भ.! १२५४/१११ 'युजिच्' समाधौ । युज्यते । ग.४.आ.प. (मनिट) -१३ युज् - स्थिर थj, समभाव २५वो
सिद्ध-हेमचन्द्रधातुपाठः ।
116