________________
११९९/५६ 'क्षुभच्' सञ्चलने । क्षुभ्यति । ग.४.प.प. (सेट) -२५ क्षुभ् - होम पापो, मगमगj १२००/५७ ‘णभ' हिंसायाम् । नभ्यति । ग.४.प.प. (सेट) १२०१/५८ 'तुभच्' हिंसायाम् । तुभ्यति । ग.४.प.प. (सेट) -२६-२७ नम्, तुभ् - हिंसा ४२वी. १२०२/५९ 'नशौच' अदर्शने । नश्यति । ग.४.प.प. (वेट) -२८ नश् - नष्ट, थy १२०३/६० 'कुशच्' श्लेषणे । कुश्यति । ग.४.प.प. (सेट) -२९ कुश् - प्रेम ४२वो, भाटिन २ १२०४/६१ 'भृश्' अधःपतने । भृश्यति । ग.४.प.प. (सेट) १२०५/६२ 'भ्रंशूच्' अध:पतने । भ्रंश्यति । ग.४.प.प. (सेट) -३०-३१ भृश्, भ्रंश् - Hinj, नीथे ५७j १२०६/६३ 'वृशच्' वरणे । वृश्यति । ग.४.प.प. (सेट) -३२ वृश् - १२ १२०७/६४ 'कृशच्' तनुत्वे । कृश्यति । ग.४.प.प. (सेट) -३३ कृश् - पाता थj, ४६ ४२j १२०८/६५ 'शुषंच्' शोषणे । शुष्यति । ग.४.प.प. (मनिट) -३४ शुष् - सूqj, ४२मार्गा १२०९/६६ 'दुषंच्' वैकृत्ये । दुष्यति । ग.४.प.प. (मनिट) -३५ दुष् - ोष आपा, विकृति थवा १२१०/६७ 'श्लिषंच' आलिङ्गने । श्लिष्यति । ग.४.प.प. (मनिट) -३६ श्लिष् - मालिंगन ४२j, भेटj, मणj
सिद्ध-हेमचन्द्रधातुपाठः ।
112