________________
११५२/९ 'नृतैच' नर्तने । नृत्यति । ग.४.प.प. (सेट)
नृत् - नाय ११५३/१० 'कुथच्' पूतिभावे । कुथ्यति । ग.४.प.प. (सेट)
कुथ् - (१) पवित्र डोj (२) । ११५४/११ 'पुथच्' हिंसायाम् । पुथ्यति । ग.४.प.प. (सेट)
पुथ् - हिंसा ४२वी, पुं ११५५/१२ 'गुधच्' परिवेष्टने । गुध्यति । ग.४.प.प. (सेट)
गुध् - वीnj, धे२j ११५६/१३ 'राधंच्' वृद्धौ । राध्यति । ग.४.प.प. (मनिट)
राध् - भा२।।। ४२वी, स॥५j ११५७/१४ 'व्यधंच्' ताडने । विध्यति । ग.४.प.प. (मनिट)
व्यध् - वी५j, ताउन तर्छन ४२ ११५८/१५ क्षिपंच' प्रेरणे । क्षिप्यति । ग.४.प.प. (मनिट)
क्षिप् - प्रे२९॥ ४२वी, Guicम मा५वो ११५९/१६ 'पुष्पच्' विकसने । पुष्यति । ग.४.प.प. (सेट)
पुष्प् - विस, उस ११६०/१७ 'तिम' आर्द्रभावे । तिम्यति । ग.४.प.प. (सेट) ११६१/१८ 'तीम' आर्द्रभावे । तीम्यति । ग.४.प.प. (सेट) ११६२/१९ ‘ष्टिम' आर्द्रभावे । स्तिम्यति । ग.४.प.प. (सेट) ११६३/२० 'टीमच्' आर्द्रभावे । स्तीम्यति । ग.४.प.प. (सेट)
तिम्, तीम्, स्तिम्, स्तीम् – मीनु , न२५ - पोयुं डोj ११६४/२१ 'षिवूच्' उतौ । सीव्यति । ग.४.प.प. (सेट) सिव् - सीaj
सिद्ध-हेमचन्द्रधातुपाठः ।
108