________________
११३९/१० ‘डुधांग्क्' धारणे च । दधाति । ग. ३. उ. प. ( अनिट् ) धा - ધારણ કરવું
-२
I
११४०/११ ‘टुडुभृंग्क्' पोषणे च । बिभर्ति । ग.३.उ. प. (अनिट् ) भृ - पोषएा २
-३
११४१/१२ 'णिजृंकी' शौचे च । नेनेति । ग. ३. उ.प. (अनिट् ) निज् - पवित्र २, साई डवु, धो
-४
-५
११४२/१३ 'विजृंकी' पृथग्भावे । वेवेक्ति । ग.३. उ.प. (अनिट् ) विज् અલગ કરવું - ભાગલા પાડવા, વિવેક કરવો ११४३/१४ ‘विष्णुंकी' व्याप्तौ । वेवेष्टि । ग.३.उ.प. (खनि2) विष् - व्यापवुं, भणवुं, ईसा
I
-६
॥ इति अदादयः कितोधातवः ॥ ત્રીજા ગણમાં ધાતુ સંખ્યા : ૧૪
106
सिद्ध- हेमचन्द्रधातुपाठः ।