SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ गाथा-] २. वृद्धि द्वारम् १ चिन्ता-कर्ताऽधिकारी विशेषतः [ ४३ अतः चैत्य-प्रदेश-संमार्जन- देवा-ऽऽदि-द्रव्योद्ग्राहणिकापूजोपकरण-समारचन करणप्रतिमा-परिकरा-ऽऽदि- .. तत्-प्राप्ता-ऽर्थ--सु-स्थाननैर्मल्या-ऽऽपादन स्थापन तदा-ऽऽय-व्यया-ऽऽदि-व्यक्तविशिष्ट-पूजा- दीपा-ऽऽदि- लेख्यक-विवेचनशोभा-ऽऽविर्भावन समुद्गका-ऽऽय-व्यय-स्थानाअ-क्षत-तैवेद्या-ऽऽदि-वस्तु- . ऽऽदि-संरक्षणस्तोम-सत्यापन कर्म-कर-स्थापनचन्दन-केसर धूप-घृता-ऽऽदि- सामिक-गुरु-ज्ञान-धर्मसंचयन शाला-ऽऽदेरऽपि यथोचित-चिन्तयायथा-शक्ति यतनीयम्। * एवम् ऋद्धिमच-छाद्धेन तुविमला-5-चला-Sऽदि-महा-तीर्थस्याऽपि रक्षोद्धार-कर-मोचना-ऽऽदि-विधिना सारणा कार्या। + एतावता, ... - "प्रसङ्गतःचैत्या-ऽऽदि-वैयावृत्य-विधिरऽपि निर्णीतः ।" इत्यऽपि सिन्हम् । न हि देव-गुर्वा-ऽऽदीनां श्रावकं विनां प्रायोऽन्यः कश्चित चिन्ता-कर्ताऽस्ति । तथा सति, जातु चिन्ता-कृच्- छाद्धस्य निर्दोषस्वम् । : ® प्रदोषा-इति मुद्रित पु० .
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy