________________
गाथा-]
२. वृद्धि द्वारम् १ चिन्ता-कर्ताऽधिकारी विशेषतः [ ४३
अतः चैत्य-प्रदेश-संमार्जन- देवा-ऽऽदि-द्रव्योद्ग्राहणिकापूजोपकरण-समारचन
करणप्रतिमा-परिकरा-ऽऽदि- .. तत्-प्राप्ता-ऽर्थ--सु-स्थाननैर्मल्या-ऽऽपादन
स्थापन
तदा-ऽऽय-व्यया-ऽऽदि-व्यक्तविशिष्ट-पूजा- दीपा-ऽऽदि- लेख्यक-विवेचनशोभा-ऽऽविर्भावन
समुद्गका-ऽऽय-व्यय-स्थानाअ-क्षत-तैवेद्या-ऽऽदि-वस्तु- . ऽऽदि-संरक्षणस्तोम-सत्यापन
कर्म-कर-स्थापनचन्दन-केसर धूप-घृता-ऽऽदि- सामिक-गुरु-ज्ञान-धर्मसंचयन
शाला-ऽऽदेरऽपि यथोचित-चिन्तयायथा-शक्ति
यतनीयम्। * एवम्
ऋद्धिमच-छाद्धेन तुविमला-5-चला-Sऽदि-महा-तीर्थस्याऽपि रक्षोद्धार-कर-मोचना-ऽऽदि-विधिना
सारणा कार्या। + एतावता, ... - "प्रसङ्गतःचैत्या-ऽऽदि-वैयावृत्य-विधिरऽपि निर्णीतः ।"
इत्यऽपि सिन्हम् । न हि देव-गुर्वा-ऽऽदीनां श्रावकं विनां प्रायोऽन्यः कश्चित
चिन्ता-कर्ताऽस्ति । तथा सति,
जातु
चिन्ता-कृच्- छाद्धस्य निर्दोषस्वम् ।
: ® प्रदोषा-इति मुद्रित पु०
.