________________
४२]
२. वृद्धि-द्वारम् चिन्ता-कर्ताऽधिकारी विशेषतः [ गाथा
अन्यथा उक्त-चिन्ता--भावे तु, उक्त-वृद्धिः
नैव । इयमात्र भावना...देव-गुर्वोः व्यवहारतः अर्हच-छासनस्य मूलत्वात् पूर्वम् यथा-ऽवसरम विवेकिना
स-परिकर-चैत्य-चिन्ता कार्या । तत्रापि.
जीर्ण-चैत्योद्धार-विषया" विशिष्ट-फल-दा । यदा-ऽऽह :अप्पा उहरिओ चि अ, उद्धरिओ तह य तेहिं णिय-वंसो.। अण्णे य भव्व-सत्ता अणुमोअंताओ जिण-भवणं. ॥ खवियं णीया गोयं, उच्चा-गोयं च बंधियं तेहिं.। कु-गति-पहो णिहविओ, सु-गइ-पहो अज्जिओ तह य. ॥ इह लोगम्मि सु-कित्ती, सु पुरिस-मग्गो अ देसिओ होइ। अण्णेसिं भव्वाणं जिण-भवणं उद्धरंतेण . ॥ सिझंति के इ पुरिसा भवेण, सिद्धत्तणं च पार्वति.। इंद-समा के इ पुणो सुर-सुक्खं अणुहवे ऊण. ॥
[ श्राद्ध-दिन-कृत्य १०१-२-३-४] + अतः
सुधा-ऽऽदिना चैत्यं संस्कार्यम्, इति।
विधयः ।