________________
अवचूरिका (गा० १)
पृ०३५० ५-समय० आज्ञा ,३, १६-स्व-रूपम्-[तृतीय-गाथोक्त-भेदादि-द्वार-प्रतिपादितं स्व-रूपम् ] , ४, ४-तथा-भव्यानां-मार्गानुसारिणाम् .४, ४-५-उभयत्र-[श्री-वीर-जिन-धर्म-गुर्वोः] , ४ ॥ १५-सु-गुरुत्वम्-"*साक्षाद् परमे-ष्ठि-गुरुत्वम्" इत्य-ऽर्थः । , ५, १-[तद्-इतिपदस्य "तस्मात् = उपरोक्त-व्याख्यानेन, निम्नोक्तः भाषः
झायते"-इत्य-ऽर्थ-ध्वनेः,
"इति-भावः" इत्य-ऽनेन सह सम्बन्धो विज्ञेयः।
को भावः ?
एवम्-गाथा-पूवार्द्धन “गुरु-देवयोः पारमार्थिकी फल-जनक-प्रणि
धानस्य योग्यताऽभिहिता भवति" इति-भावः।].. .५ , ११-[गुरु-देवयोः-"नय-साऽपेक्षतयाऽऽसन्नोपकारित्वेन गुरु-पदस्य पूर्व-पह
निपातः" इति सम्भाव्यते।] , ५, १५-[आदि-पदेन अधिकारी" प्रायः ।
अवचूरिका (गा० २)
७.४-ओहारण०-["भक्त्याऽऽदि-विशिष्ट-नियम-बुद्धया
देवाऽऽदिभ्यो यद् धन-धान्याऽऽदिकं वस्तु
यदा
यम"
उचितत्वेन निश्रीकृतम् स्यात् , तदा तद् तद्-धनाऽऽदिक देवा-ऽऽदीनां द्रव्यम्-अत्र-प्रकरणे बुधैः
इति-गाथा-समुच्चया-ऽर्थः] . ७, ११-अवच्छेदेन -[विमागेन] ,.. ११-अचितत्वेन [तत्-तत्-क्षेत्र-योग्य-पदाऽर्थस्वेन, न तु
भयोग्यपदार्थत्वेन] परमेष्ठि-गुरुत्वं साला-गुरुत्वं च (छा०)