SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १५४ ] ५. दोष-द्वारम् [भवचूरिका गा० १०. [परिवार-पूजा-हेतुना, पार्श्व-स्थानां चाऽनुवृत्या, ७. [छुटक-विचार-पत्रेऽपि निर्दिष्टेयं गाथा, पूर्वा-ऽऽचार्य-प्रणीता संभवति । ८. [जिन-द्रव्य-ऋणं यो धारयति, तस्य गृहे यः श्राद्धः जेमति, पापेन परिलिप्यते। भिक्षां गृहन यतिरऽपि खलु (पापेन परिलिप्यते)। ९. काजिक-अम्ल-द्रव-द्रव्यम् ] .. -विशुद्ध - न कथयति, ___दुर्लभ-बोधिकं जानीहि ।] ११. [ये जिन-वचनोत्तीर्ण ये च वचनं भाषन्ते, मन्यन्ते, तेषां दर्शनमऽपि सम्यग्दृष्टीनाम्संसार-वृद्धि-करम् ।। [गा० ४४] १. म-पूर्व-ज्ञान-ग्रहणम्, श्रुत भक्तिः , प्रवचने प्रभावता, एतैः कारणे वः तीर्थ-करत्वं लभते।] २. [तस्य भावना मोक्ष-दा, प्रभावना च. स्वा-ऽन्ययोश्च [मोक्ष-दा]] ३. ["स्वोन्नति-हेतु-चेष्टासु, तीर्थोन्नति-हेतु-चेष्टासु च प्रवर्तना-स्व-रूपाप्रभावना भवति ।" इत्य-ऽर्थः । ] ॥४४॥
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy