________________
मवरिका गा०४१-४२-४३ ]
दोष-द्वारम
[१५३
सद्-व्यावहारिकता,
न च तेनतत्र
धर्म-मूली।] न व्यवहार-शुद्धिः,
[गो० ४१-४२]
१. ["धर्म-मुलाया एव व्यवहार-शुद्धः
अर्थ-शुद्धिः । एवं-प्रकाराया एव अर्थ-शुद्धः
माहार-शुद्धिः। एवं-प्रकाराया एव माहार-शुद्धः
देह-शुद्धिः । एवं-प्रकाराया एवदेह-शुद्धः
सद्-धर्म-योगः ।
सद्-धर्म-योगेन परंपरया
मोक्षा-ऽऽनुकूल्यम् । अन्यथा,
धर्म-खिंसा, धर्म-निन्दा, ययासु-संस्कृति-मार्मा-ऽनुसारिताप्रजा-विनाश-मूला परमा अ-बोधिः । इति-छेद-भाज्या-अदि. पवित्र-शास्त्र-ध्वनिः।
[ गा० ४३ ]
१. [शौनिकः- पश्वा-ऽऽदिकं हत्वा मांस-विक्रेता।] २. आगम व्यवहारेणैवम्। ३. "द्रव्यतोऽपि
तीर्थ-बाह्याः ।" इत्य-ऽर्थः। ४. [अस्य वाक्यस्य कोऽर्थः ?
_ "न निह्नवत्वम्” इति ? "निह्नवत्वादऽपि
अधिक-दोषवत्त्वम् ? वेषा-ऽन्तर-कल्पना-ऽऽदि-दोषवत्त्वात्," इति वा ?
बहु-श्रुतेभ्यो ज्ञेयोऽस्याऽर्थः] ५. [पाप-स्थानम्, कष्ट-स्थानं वा।] ६. [ देव-द्रव्यस्य भक्षणे, पर-स्त्री-मनेन च,
गौतम ! सप्त-वारं [यावत् ] सप्तमं नरक यान्ति ।]