SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ मवरिका गा०४१-४२-४३ ] दोष-द्वारम [१५३ सद्-व्यावहारिकता, न च तेनतत्र धर्म-मूली।] न व्यवहार-शुद्धिः, [गो० ४१-४२] १. ["धर्म-मुलाया एव व्यवहार-शुद्धः अर्थ-शुद्धिः । एवं-प्रकाराया एव अर्थ-शुद्धः माहार-शुद्धिः। एवं-प्रकाराया एव माहार-शुद्धः देह-शुद्धिः । एवं-प्रकाराया एवदेह-शुद्धः सद्-धर्म-योगः । सद्-धर्म-योगेन परंपरया मोक्षा-ऽऽनुकूल्यम् । अन्यथा, धर्म-खिंसा, धर्म-निन्दा, ययासु-संस्कृति-मार्मा-ऽनुसारिताप्रजा-विनाश-मूला परमा अ-बोधिः । इति-छेद-भाज्या-अदि. पवित्र-शास्त्र-ध्वनिः। [ गा० ४३ ] १. [शौनिकः- पश्वा-ऽऽदिकं हत्वा मांस-विक्रेता।] २. आगम व्यवहारेणैवम्। ३. "द्रव्यतोऽपि तीर्थ-बाह्याः ।" इत्य-ऽर्थः। ४. [अस्य वाक्यस्य कोऽर्थः ? _ "न निह्नवत्वम्” इति ? "निह्नवत्वादऽपि अधिक-दोषवत्त्वम् ? वेषा-ऽन्तर-कल्पना-ऽऽदि-दोषवत्त्वात्," इति वा ? बहु-श्रुतेभ्यो ज्ञेयोऽस्याऽर्थः] ५. [पाप-स्थानम्, कष्ट-स्थानं वा।] ६. [ देव-द्रव्यस्य भक्षणे, पर-स्त्री-मनेन च, गौतम ! सप्त-वारं [यावत् ] सप्तमं नरक यान्ति ।]
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy