________________
ગુજરાતી ભાવાનુવાદ સહિત
७८
आह-'संका' इत्यादि गाथार्धम्। शङ्कायां घेयापायिनौ कुमारकावुदाहरणमिति गम्यते। काङ्क्षायाममात्यराजानावुदाहरणम्। इति गाथाऽक्षरार्थः॥५४॥
भावार्थस्तु कथानकगम्यः, ते चैते
"जहा एगम्मि नयरे एगस्स सेट्ठिस्स दोण्णि पुत्ता लेहसालाए पढंति। सिणेहा य से माया मा कोई पेच्छिही। अप्पसागरिए मइमेहाकरिं ओसहिपेयं देइ। तत्थ परिभुंजमाणाणं चेव एगो चिंतेइ, नृणं मच्छियाओ एयाओ। तस्स संकाए चेव माणसदुक्खपुव्वगं सारीरं ति वग्गुलीवाही जायो मओ । इहलोगभोगाणं अणाभागी जाओ। अवरो न माया अहिअं चिंतेइ त्ति निस्संकिओ पाउणमारद्धो। परिणया पेज्जा, निरुएण य गहिओ विज्जाकलावो। इहलोगभोगाणं आभागी जाओ ति॥"
यथाऽसावविषयविषयां शङ्कां कुर्वन्नैहिकाऽपायं प्राप, अविषयविषयता चात्र शङ्कायाः सपत्नीमातुरपि व्यक्तस्नेहकार्योपलम्भेन तथाविधशङ्काया वस्तुतो निर्विषयत्वात्, तथा जिनमतगतां शङ्कां कुर्वन्ननेकपारत्रिकाऽपायपदं स्यात्। तदुक्तम्-"विमलमपि हि चेतः शङ्कया पङ्किलं स्यात्, पय इव च पयोधेः कर्दमोद्दामयोगात्। तदनु च जिनवाक्ये प्रत्ययः स्यादगाढः, स च खलु परिपन्थी तत्त्वदृष्टेरनिष्टः॥१॥ [ ] इत्यादि। तथा
राया कुमारामच्चो य आसेणावहरिआ अडवि पविट्ठा। छुहावरद्धा वणफलाणि खायंति। पडिनियत्ताणं च राया चिंतेइ, लड्डुअपूयलगमाईणि सव्वाणि चक्खामि। आगया दो वि जणा। रण्णा सूआरा भणिआ, जं लोए पयरइ तं सव्वं रंधेह त्ति। तेहिं रंधेत्ता उवट्टाविअं च रणो। सो राया पेच्छादिटुंतं करेइ। कप्पट्ठिया बलिएहिं धाडिज्जंति, एवं मिट्ठस्स अवगासो होहिइ। कणकुंडगमंडगाईणि वि खाइयाणि, तेहिं सूलेण मओ। अमच्चेण पुण वमणविरेयणाणि कयाणि, आभागी भोगाणं जाओ" त्ति। ____ एवमिहाप्यपरनिरपेक्षैकैकनयमतमात्रनिर्मितकुतीर्थिदर्शनानि काङ्क्षमाणः तेषामपरापरप्रतिक्षेपद्वारेण प्रायः प्रवृत्तेः सर्वत्राऽनाऽऽश्वासः, सर्वनयमतव्यवस्थितवस्तुतत्त्वानधिगतेरनेकाऽऽमुष्मिकापायभाग् भवति। तदुच्यते-"निखिलमखिलैः सम्यग्दृब्धं नयैर्न किलैकशो, यदिति बहुधा बोधाऽध्वानस्त्वया प्रथिताः प्रभो!। तदिति कुदशो व्याचक्रोशन्त्यनेकपथस्थिता, असकलदृशो हस्तिन्यन्धा यथा किल कुर्वते॥१॥" [
] इति गाथार्थः॥५४॥ પૂર્વે બતાવેલાં = સુકૃતના ફલનું પ્રતિપાદન વગેરે) કારણોથી જેમિનિ, કણાદ, અક્ષપાદ, બુદ્ધ, કપિલ વગેરેએ રચેલાં સર્વદર્શનોને ઈચ્છે = મોક્ષના કારણ તરીકે સ્વીકારે તે સર્વમાં કાંક્ષા છે. શંકા અને કાંક્ષા આલોકમાં પણ અનર્થનું કારણ છે એમ પ્રગટ કરતા