________________
ગુજરાતી ભાવાનુવાદ સહિત
तत्र तावन्नि:शङ्कितादीनां दर्शनाचाराणां येषां यथा स्वरूपमवतिष्ठमानमिहाभिधातव्यं तेषां तथाऽऽहनिस्संकियाइरूवं, विवक्खचाएण होइ केसिंचि। तेसि विवक्खसरूवं, भन्नइ सेसाण नियरूवं॥४७॥
[निःशङ्कित्तादिस्वरूपं, विपक्षत्यागेन भवति केषाञ्चित्।
तेषां विपक्षस्वरूपं, भण्यते शेषाणां निजरूपम्॥४७॥] "निस्संकिअ" गाहा व्याख्या-'निःशङ्कितादिस्वरूपं' निःशङ्कितादीनां दर्शनाचाराणां स्वरूपं-स्वलक्षणं तद् ‘विपक्षत्यागेन' शङ्कादिरूपप्रतिपक्षपरिहारेण 'भवति' जायते 'केषाञ्चित्' निःशङ्कित-निष्काङ्क्षित-निर्विचिकित्साऽमूढदृष्टिरूपदर्शनाचाराणाम्। तेषामत्र विवृण्वता 'विपक्षस्वरूपं' शङ्कादिरूपं साक्षात् 'भण्यते' प्रतिपाद्यते। 'शेषाणां' तूपबृंहादीनां 'निजरूपं' आत्मस्वरूपमेव। इति गाथार्थः॥४७॥
તેમાં પહેલાં નિઃશંકિત વગેરે દર્શનાચારોમાંથી જે દર્શનાચારોનું કહેવા યોગ્ય સ્વરૂપ જે રીતે રહેતું હોય તે દર્શનાચારોનું સ્વરૂપ તે રીતે કહે છે -
નિ:શંકિત, નિષ્કાંક્ષિત, નિર્વિચિકિત્સ અને અમૂઢદષ્ટિ એ ચાર દર્શનાચારોનું સ્વરૂપ વિપક્ષ જે શંકા વગેરે તેના ત્યાગથી રહે છે, આથી અહીં તે ચાર આચારોના શંકા વગેરે વિપક્ષનું સ્વરૂપ સાક્ષાત્ જણાવાય છે. બાકી ચાર આચારોનું પોતાનું જ स्व३५ ४९॥वाय छे. [४७]
तदेवाहसंसयकरणं संका, कंखा अन्नोन्नदंसणग्गाहो। संतम्मि वि वितिगिच्छा, सिज्झेज्ज न मे अयं अट्ठो॥४८॥
__ [संशयकरणं शङ्का, काङ्क्षा अन्योऽन्यदर्शनग्राहः।
सत्यपि विचिकित्सा सिध्यन्न, मेऽयमर्थः॥४८॥] 'संसय' गाहा व्याख्या-'संशयकरणं शङ्का' भगवदर्हत्प्रणीतेषु पदार्थेषु धर्माऽधर्माऽऽकाशादिष्वतिगहनेषु मतिमान्द्यादिभ्योऽनवधार्यमाणेषु संशय इत्यर्थः, किमेवं स्यात् ? नैवम् इति; इयं तु वक्ष्यमाणप्रकाराभ्यां द्विधा । काङ्क्षा 'अन्योन्यदर्शनग्राहः' अपरापरदृष्ट्यभिलाषः, तथैवेयमपि द्विधा २। 'सत्यपि विचिकित्सा सिध्येन्न मेऽयमर्थः' इति। अयमत्र भावार्थ:-'विचिकित्सा'