________________
શ્રાવકધર્મવિધિપ્રકરણ
પરિચય – તેમનો પરિચય કરવો.
=
तद्वयन २ : खेमनुं हे १२. [१८]
तथा
वंदणपूयणसक्कारणाइ, सव्वं न कप्पए काउं । लोगुत्तमलिंगीण वि, केसिंचेवं जओ भणियं ॥ २० ॥
[वन्दनपूजनसत्कारणादि, सर्वं न कल्पते कर्तुम् ।
लोकोत्तमलिङ्गिनामपि, केषाञ्चिदेवं यतो भणितम् ॥२०॥]
३५
"वंदण" गाहा व्याख्या- 'वन्दनपूजनसत्कारणादि' प्राग् व्याख्यातम्, केवलं सत्कारणं सत्कारणा वा सत्कारशब्दान्वर्थे, ण्यन्ताल्ल्युन्युर्वा । तत् 'सर्वं' वन्दनादि मिथ्यात्वमत: 'न कल्पते' न युज्यते 'कर्तुं' विधातुम् । तथा 'लोकोत्तमलिङ्गिनामपि' रजोहरणादिधारिणामपि 'केषाञ्चित्' पार्श्वस्थादीनां 'एवं' अभिहितविधिना न कल्पते । 'यतः' यस्मात् 'भणितं' उक्तमागमे । इति गाथार्थः ॥ २०॥
તથા લોકોત્તર રજોહરણ વગે૨ે લિંગને ધારણ કરનારા પણ પાસત્થા વગેરે કેટલાકોને વંદન-પૂજન-સત્કાર વગેરે બધું મિથ્યાત્વ હોવાથી કરવું ન કલ્પે. કારણ કે આગમમાં આ પ્રમાણે (= હવે પછીની ગાથામાં કહેવાશે તે પ્રમાણે) કહ્યું છે. વંદન વગેરે શબ્દોનો અર્થ पूर्वे (१७ भी गाथामा) हे वाई गयो छे. [२०]
यदुक्तं तदाह
पासत्थोसण्णकुसी लणीयसं सत्तजणमहाछंदं । नाऊण तं सुविहिया, सव्वपयत्तेण वज्जंति ॥ २१ ॥
[पार्श्वस्थावसन्नकुशीलनित्यसंसक्तजनं यथाच्छन्दम्।
ज्ञात्वा तं सुविहिताः सर्वप्रयत्नेन वर्जयन्ति ।। २१ । ]
" पासत्थो " गाहा व्याख्या- पार्श्वे ज्ञानादीनां तिष्ठतीति पार्श्वस्थ : (१) । तथाऽवसीदति स्म अवसन्नः (२) । तथा कुत्सितं शीलमस्येति कुशील : (३) । तथा नित्यमेकत्र वसनान्नित्य: (४) । तथा संसजनात् संसक्त : (५) । जनशब्दस्य समूहाऽर्थस्य प्रत्येकमभिसंबन्ध:, पार्श्वस्थजनमित्यादि । तथा यथाच्छन्दो वक्ष्यमाणस्वरूपस्तं च ( ६ ), पृथग् निर्देशस्त्वस्य सविशेषदोषज्ञापनार्थः । 'ज्ञात्वा' अवबुध्य 'तं' आगमकथितस्वरूपं पार्श्वस्थादिजनं 'सुविहिता:' इति शोभनं