________________
ગુજરાતી ભાવાનુવાદ સહિત
પાંચ વ્રતો મહાવ્રતોની અપેક્ષાએ અણુ = નાનું હોવાથી અણુવ્રતો કહેવાય છે. ત્રણ વ્રતો અણુ વ્રતોના પાલનમાં ગુણ = શુદ્ધિ કરનારા હોવાથી ગુણવ્રતો કહેવાય છે. ચાર प्रतो साधुधर्मनी शिक्षा (= अभ्यास) ३५ डीवायी शिक्षाप्रती उपाय . [१३] सम्यक्त्वं तावदाह
तत्थ तिहा सम्मत्तं, खइयं (उवसामियं खओवसमं। मिच्छत्तपरिच्चाएण, होइ तव्वज्जणं चेयं॥१४॥
[तत्र त्रिधा सम्यक्त्वं, क्षायिक औपशमिकं क्षायोपशिमकं।
मिथ्यात्वपरित्यागेन, भवति तद्वर्जनं चैव॥१३॥] "तत्य' गाहा व्याख्या-'तत्र' श्रावकधर्मे 'त्रिधा' त्रिप्रकारं 'सम्यक्त्वं' शुभाऽऽत्मपरिणामविशेषरूपम्। त्रैविध्यमाह- (१क्षायिक' क्षयनिष्पन्नम्, तथा (२)औपशमिकं' उपशमनिष्पन्नम्, तथा (३) क्षायोपशमिकं' क्षयोपशमाभ्यां निष्पन्नम्। तत्स्वरूपं सूत्रकृतैवैवमन्यत्रोक्तम्-"मिच्छत्तं जमुइण्णं, तं खीणं अणुइयं च उवसंतं। मीसीभावपरिणयं, वेइज्जंतं खओवसमं॥१॥ उवसामगसेढिगयस्स होइ उवसामिअंतु सम्मत्तं। जो वा अकयतिपुंजी, अखविअमिच्छो लहइ सम्म॥२॥ खीणम्मि उइण्णम्मी, अणुइज्जते अ सेसमिच्छत्ते। अंतोमुहुत्तमेत्तं, उवसमसम्मं लहइ जीवो॥३॥ ऊसरदेसं दड्डेल्लयं व विज्झाइ वणदवो पप्प। इअ मिच्छस्स अणुदए, उवसमसम्मं लहइ जीवो॥४॥ खीणे दंसणमोहे तिविहम्मि वि भवनियाणभूयम्मिा निप्पच्चवायमउलं, सम्मत्तं खाइयं होइ॥५॥" [धर्मसंग्रहणिः गा. ७९७-८०१] इह च प्राधान्यात् क्षायिकाऽऽदिक्रमेणोपन्यासः, अतः पश्चानुपूर्व्या गाथाभिः स्वरूपमेषां द्रष्टव्यम्। रोचकनिसर्गरुच्यादिरूपं तु तद्भेदान्तर्भाव्येवेति न पृथगुक्तम्, अत्र संक्षेपस्य प्रस्तुतत्वात्। १ तच्च तत्त्वार्थश्रद्धानशुद्धाऽऽत्माध्यवसायस्वरूपमग्रतो वक्ष्यति। तच्च परोक्षज्ञानिनामुचिताऽनुचितप्रवृत्तिनिवृत्तिव्यङ्ग्यम्, अतस्तदभिधानमुखेन तत्रापि चाऽनुचितनिवृत्तिपूर्वकत्वादुचितप्रवृत्तेरनुचितनिवृत्तिद्वारेण तावत्तत्स्वरूपमाविश्चिकीर्षुराह'मिच्छे'त्यादि। मिथ्यात्वम्-अभिधास्यमानस्वरूपं तत्परित्यागेन-तत्परिहारेण भवति = जायते। यद्यपि तत् परमार्थतः २ कर्मग्रन्थिभिदातः प्रादुरस्ति तथाऽपि १ रोचक-नैसर्गिकादिसम्यक्त्वञ्च, २ कर्मग्रन्थर्भेदात् इत्यर्थः