________________
ગુજરાતી ભાવાનુવાદ સહિત
"सुत्तापडिकुट्ठो' गाहा "उचिअं" गाहा व्याख्या- - सूत्राऽप्रतिकुष्ट इत्युक्तस्याऽर्थमाह- "जो उत्तमधम्माण" इत्यादि । य इत्युद्देशः, यत्तदोर्नित्याऽभिसंबन्धाद् य एवंविधः स सूत्राऽप्रतिकुष्ट इति योग: । 'उत्तमधम्माण' इति उत्तमधर्मेभ्यः, प्राग्वत् पञ्चम्याः षष्ठी । 'लोकाऽपेक्षया' लोकाश्रयेण, लोके हि - 'ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा" इत्यादयो ये धर्मा रूढास्तेभ्यः सकाशाद् गृहिधर्ममिति सामान्यनिर्देशेऽपि प्रक्रमादधिकृतं श्रावकधर्मं 'बहु मन्यते' ज्यायांसं प्रतिपद्यते, लोकधर्माऽपेक्षयैव श्रावकधर्मं बहुमन्यते, न तु लोकोत्तरयतिधर्माऽपेक्षयापीत्यभिप्रायः । इहपरलोके विधिपरश्च सूत्राऽप्रतिकुष्ट इति सण्टङ्कः। तत्रेह- इत्यस्मिन् जन्मनि, परलोके - अन्यजन्मनि, पृथक् पदे समाहारद्वन्द्वात् सप्तम्येकवचनम्, विषयसप्तमी चेयम्, इहलोकविषये परलोकविषय इत्यर्थः । इहेति श्रावकधर्माधिकारनिरूपणाऽवसरे वा परलोके विधिपरः परलोकनिबन्धनधर्माऽनुष्ठाने प्रकृतकल्पाराधनपरायण इति भावः । 'च: 'समुच्चये ॥६॥ तथा 'उचितां' प्रकृतधर्माऽप्रतिकूलां 'सेवते' आश्रयते 'वृत्तिं' वर्तनम्, लोकधर्मविरुद्धवृत्तिपरिहारेणोचितामेव वृत्तिं यः सेवते स सूत्राऽप्रतिकुष्ट इत्यर्थः । वृत्तिमेवाह- 'सा पुनर्निजकुलक्रमाऽऽगता शुद्धा' सा तु वृत्तिर्निजकुलक्रमेण स्वाऽन्वयपरिपाट्याऽऽगता प्राप्ता शुद्धातथाविधदोषरहिता, अनेन कुलक्रमागतामपि तथाविधाऽशुद्धां योनिपोषणादिकां वृत्तिमनुचितामाह । सा तु ब्राह्मण-क्षत्रिय - वैश्यानां शुद्धशूद्राणां च चतुर्णां वर्णानाम्, शुद्धविशेषणं शूद्राणां तथाविधधीवरादिव्यवच्छेदार्थम् । 'निजा निजा' आत्मीयाऽऽत्मीया, वीप्सायां द्विरुक्तौ पूर्वस्य ह्रस्वत्वे के च प्राकृते 'नियनियगा' इति भवति । ततश्चैवंविधां वृत्तिं च यः शुद्धां सेवते स सूत्राऽप्रतिकुष्ट इत्याssवेदितं भवति ॥७॥
૧૮
"
હવે સૂત્રથી અનિષિદ્ધને કહે છે ઃ
જેને ગૃહસ્થધર્મ ઉપર બહુમાન હોય, અર્થાત્ જે ગૃહસ્થધર્મને લોકોની અપેક્ષાએ ઉત્તમ ગણાતા ધર્મોથી અતિશય મહાન માને, જે પરલોકની વિધિમાં તત્પર હોય, અને ઉચિત વૃત્તિને કરે તે સૂત્રથી અનિષિદ્ધ છે. બ્રાહ્મણ, ક્ષત્રિય, વૈશ્ય અને શુદ્ધ શૂદ્રોની પોત પોતાની કુલ પરંપરાથી આવેલી શુદ્ધ વૃત્તિ ઉચિત વૃત્તિ છે.
અહીં ગૃહસ્થધર્મ શબ્દથી શ્રાવક ધર્મ જાણવો. લોકમાં બ્રહ્મચારી, ગૃહસ્થ, વાનપ્રસ્થ અને સંન્યાસ વગેરે જે ધર્મો ઉત્તમ ધર્મ તરીકે રૂઢ છે તે લૌકિક ધર્મોની અપેક્ષાએ જ શ્રાવકધર્મને અતિશય મહાન માને, નહિ કે લોકોત્તર સાધુધર્મની અપેક્ષાએ.