________________
१७७
ગુજરાતી ભાવાનુવાદ સહિત
થાય છે. નિર્ગુણ જીવ જીવતો હોય તો તેને આ લોકમાં અપજશ અને અપકીર્તિ મળે છે, અને भृत्यु पामे तो ५२ममा अधर्म थाय छे." तथा "मह-महनने ती सेना, मन,वयन, કાયાના વિકારોથી રહિત, પૌલિક આશાઓથી મુક્ત અને શાસ્ત્રોક્ત વિધિનું પાલન કરનારા સાધુ મહાત્માઓને તો અહીં જ મોક્ષ છે. (પ્ર.ર.ગા. ર૩૮) “જે પોતાના શરીરમાં પણ રાગ કરતો નથી, શત્રુ ઉપર પણ દ્વેષ કરતો નથી, રોગ, જરા, મરણ અને ભયથી જરાય मरातो नथी ते सहा ४ सुपी २७ छ.” (५. २. २॥. २४०) [११८]
तथाबाहगदोसविवक्खो, धम्मायरिए य उज्जुयविहारे । एमाइचित्तनासो, संवेगरसायणं देइ ॥११९।।
[बाधकदोषविपक्षे धर्माचार्ये चोद्यतविहारे । __एवमादिचित्तन्यासः, संवेगरसायनं ददाति ।।११९॥] "बाहग'' गाहा व्याख्या- बाधकदोषा:- अर्थोपार्जनानुरागादयो ये यस्याध्यवसायकालुष्यहेतवः स तद्विपक्षे - तदपगमहेतौ चित्तन्यासं विदध्यादिति योजना । यदुक्तम् - "जो जेणं बाहिज्जइ, दोसेणं चेअणाइविसरणं । सो खलु तस्य विपक्खं, तव्विसयं चेव भावेज्जा ॥१॥ अथम्मि रागभावे, तस्सेव उ अज्जणाइसंकेसं । भावेज्ज धम्महेउं, अभावमो तह य तस्सेव ॥२॥ दोसम्मि य सइ मित्तिं, माइत्ताई य सव्वजीवाणं। मोहम्मि जहाथूरं, वत्थुसहावं सुपणिहाणं ॥३॥'' [ ]इत्यादि । 'धर्माचार्ये' धर्मदातरि गुरावित्यर्थः । यथोक्तम् - "इच्छे वेयावडिअं, गुरुमाईणं महाणुभावाणं। जेसि पभावेणेयं, पत्तं तह पालिअंचेव ॥१॥ तेसि नमो तेसि नमो, भावेण पुणो वि चेव तेसि नमो । अणुवकयपरहियरया, जे एयं देंति जीवाणं ॥२॥'' [ ]इत्यादि । 'उद्यतविहरे' अप्रतिबद्धमासकल्पादिविहारे साधुगत इति गम्यते, धर्माचार्यविशेषणं वा । यथोक्तम्- "त्रिधा शुद्धं भैक्षं जलमपि मितं प्रासुकतमं , मलैः क्लिन्नं गात्रं वसनमसदेवावृतिकरम्। अमर्थ्यावृत्तित्वं क्वचिदपि शमः कोऽपि मनसो, नमस्यामः साधुश्चरितमिति येषामभिमतम् ॥१॥" [ ] एवं च चित्तविन्यासं फलनिर्देशद्वारेण निगमयति- 'एवमादिचित्तन्यासः' एवंप्रकारमन्यदप्यात्मप्रमादनिन्दादिचिन्तनम्। यथोक्तम्- "शिवशर्ममूलमेकं, दुरापमाप्तोऽसि जीव ! जिनधर्मम् ।तद्यदि सपदि तदिच्छसि, नोद्यच्छसि किमिति तत्रतराम् ॥ ॥१॥ इत्यादि । किम् ? 卐 सि.. सुत्र939थी स्वार्थमा । तरप' प्राच्या अने9.3.८ थी यंत्य अनो 'आम'
આદેશ થયો છે.
-
-