SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ગુજરાતી ભાવાનુવાદ સહિત उक्तं सातिनारं नतुर्थं शिक्षाव्रतम्। तदुक्तौ नोक्तानि द्वादशापि श्रावकव्रतानि । सांप्रतं तत्रातिचारोक्तिमेव शोधयति । ननु यद्यतिचारा अपि परिहारविषयीभावेनाऽत्राभिधीयन्ते किमिति तेषामपि व्रतानामिव प्रत्याख्यानं त्रिधात्रिधादिविभागेन न प्रदर्शितमिति मनस्याधायाह एत्थं पुण अइयारा, नो परिसुद्धेसु हुंति सव्वेसु । अक्खंडविरइभावा, वज्जइ सव्वत्थओ भणियं ॥ १०३ ॥ [ अत्र पुनरतिचारा, नो परिशुद्धेषु भवन्ति सर्वेषु । अखण्डविरतिभावात्, वर्जयति सर्वत्राऽतो भणितम् ।। १०३ ।। ]. " एत्थं " गाहा व्याख्या- 'अत्र' एतेषु प्राणातिपातादिव्रतेषु पुनः शब्दो विशेषणे, अतिचारगतमेतदत्र विशेषितमभिधातव्यमित्यर्थः । 'नो' निषेधे, 'परिशुद्धेषु' विबन्धककर्मानुदयागततात्त्विकविरतिपरिणामप्रतिपन्नेषु 'भवन्ति' जायन्ते ‘सर्वेषु' द्वादशस्वपि । हेतुमाह- 'अखण्डविरतिभावात्' परिपूर्णदेशविरतिसद्भावतः, नहि परिपूर्णदेशविरतिसद्भावे वधादिप्रतिपत्तिर्भवतीति भावः । वर्जयति, अत्र इतिशब्दाऽध्याहारो दृश्यः, वर्जयतीत्येवं 'सर्वत्र' सूत्रे । 'अतः 'यतोऽखण्डविरतिभावाद् वद्यादिप्रवृत्तिर्न भवत्येव अस्माद्धेतोः 'भणितं' उक्तम्। इदमुक्तं भवति- यद्यप्यतिचाराणां पृथक् प्रत्याख्यानं नोक्तं तथापि प्राणिवधादिप्रत्याख्यान एव शुद्धिप्राप्ते प्रत्याख्यातुर्वधबन्धाद्यतिचारपरिहारप्रवणैव प्रायः प्रवृत्तिः स्यादतो व्रतप्रत्याख्यानमेवंविधविषयव्यापीति नातिचारा अत्र पृथक् प्रत्याख्येयतयोच्यन्ते, किन्त्वेवंविधविरतौ वधादिरूपा प्रवृत्तिर्न भवतीति ज्ञापनाय सर्वत्राऽतिचारान् वर्जयतीत्युच्यते। इति गाथार्थः ॥ १०३ ॥ ૧૫૯ , અતિચાર સહિત ચોથું શિક્ષાવ્રત કહ્યું. ચોથું શિક્ષાવ્રત કહેવાઈ જતાં શ્રાવકનાં બારે ય વ્રતો કહેવાઈ ગયાં. હવે વ્રતોમાં અતિચારોના કથનને જ શુદ્ધ કરે છે, અર્થાત્ અતિચારો જે રીતે કહ્યા છે તે રીતે બરોબર કહ્યા છે, એમ સિદ્ધ કરે છે. જો અહીં અતિચારો ત્યાગ કરવા યોગ્ય છે એમ કહેવામાં આવે તો જેવી રીતે વ્રતોનું ત્રિવિધ-ત્રિવિધ આદિ વિભાગથી પ્રત્યાખ્યાન જણાવ્યું, તેમ અતિચારોનું પણ ત્રિવિધ-ત્રિવિધ આદિ વિભાગથી પ્રત્યાખ્યાન કેમ ન જણાવ્યું? આવી શંકા મનમાં રાખીને તેનું સમાધાન કહે છે :
SR No.023116
Book TitleShravak Dharm Vidhi Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherVelji Depar Haraniya Jain Dharmik Trust
Publication Year1996
Total Pages186
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy