________________
૧૫૫
ગુજરાતી ભાવાનુવાદ સહિત
" अण्णाईणं " गाहा व्याख्या' अन्नादीनां' भोजनादीनाम्, आदिशब्दात्पानवस्त्रौषधादिपरिग्रहः, अनेन च हिरण्यादिव्यवच्छेदमाह । 'शुद्धानां ' न्यायागतानाम्, न्यायश्च द्विजक्षत्रियवैश्यशूद्राणां स्ववृत्त्यनुष्ठानम्; अनेनाप्यन्यायाऽऽगतानां निषेधमाह । 'कल्पनीयानाम्' उद्गमादिदोषवर्जितानाम्, अनेन त्वकल्पनीयानां प्रतिषेधमाह । 'देशकालयुतं' प्रस्तावोचितं 'दानं' वितरणं 'यतिभ्य: ' मुनिभ्यः 'उचितं' संगतं गृहिणां शिक्षाव्रतं 'भणितं' उक्तमतिथिसंविभागव्रतमित्यर्थः । इह भोजनार्थं भोजनकालोपस्थायी अतिथिरुच्यते, तत्रात्मार्थनिष्पादिताहारस्य गृहिणः साधुरेवातिथिः । तदुक्तम्- तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ॥ १ ॥ | " तस्यातिथे: संविभागो-. ऽतिथिसंविभागः, संविभागग्रहणात्पश्चात्कर्मादिपरिहारमाह । इति गाथार्थः ॥
>
'एत्थ सामायारी- सावगेण पोसहं पारेंतेण नियमा साहूण दाउ पारेअव्वं, अण्णदा पुण अणियमो- दाउं वा पारेइ पारिए वा देइ ति । तम्हा पुव्वं साहूणं दाउं पच्छा पारेअव्वं, कहं? जाहे देसकालो ताहे अप्पणो सरीरस्स विभूसं काउं साहुपडिस्सयं गंतुं निमंतेइ भिक्खं गेण्हह त्ति। साहूणं का पडिवत्ती ? ताहे अण्णो पडलं अण्णो मुहणंतयं अण्णो भायणं पडिलेहेइ, मा अंतराइयदोसा ठवणादोसा भविस्संति, सो जड़ पढमाए पोरसीए निमंतेइ अस्थि अ नमोक्कारसहिअइत्तगो गेज्झइ, अह नत्थि न गेज्झइ, तं वहिअव्वं होइ, जइ घणं लगेज्जा ताहे गेज्झइ संचिक्खाविज्जइ । जो वा उग्घाडाए पोरसीए पारेइ पारणइत्तो अण्णो वा तस्स दिज्जइ, पच्छा तेण सावगेण समगं संघाडगो वच्चइ, एगो न वट्टए पेसिउं, साहू पुरओ सावंगो मग्गओ घरं नेऊणं आसणेण उवनिमंतइ, जइ निविट्ठा लट्ठयं, अह न निविसंति तहावि विणओ उत्तो होइ त्ति, ताहे भत्तपाणं सयं चेव देइ त्ति, अहवा भाणं धरेड् भज्जा देइ, अहवा ठितओ अच्छइ जाव दिण्णं, साहू वि सावसेसयं दव्वं गेहंति पच्छाकम्मपरिहरणट्ठा, दाऊण वंदिउं विसज्जेइ, विसज्जेत्ता अणुगच्छइ, पच्छा सयं भुंजइ । जं च किर साहूण न दिण्णं तं सावगेण न भोत्तव्वं । जइ पुण साहू नत्थि ताहे देसकालवेलाए दिसालोओ कायव्वो, विसुद्धभावेण चिंतेअव्वं जड़ साहूणो होता तो म्हि नित्थारिओ होंतो त्ति विभासा ॥ । [ ]॥ १०१ ॥ અતિચાર સહિત ત્રીજું શિક્ષાવ્રત કહ્યું. હવે ચોથું શિક્ષાવ્રત કહે છે ઃ(૪) અતિથિસંવિભાગ શિક્ષાવ્રત
સાધુઓને શુદ્ધ અને કલ્પનીય અન્નાદિનું દેશ-કાલયુક્ત ઉચિત દાન કરવું એ શ્રાવકનું ચોથું શિક્ષાવ્રત છે.
અન્નાદિ શબ્દમાં રહેલા આદિ શબ્દથી પાણી, વસ્ત્ર, ઔષધ વગેરે સમજવું. આનાથી સુવર્ણ વગેરેના દાનનો નિષેધ કર્યો છે. શુદ્ધ એટલે ન્યાયથી મેળવેલ. બ્રાહ્મણ, ક્ષત્રિય, વૈશ્ય