________________
શ્રાવકધર્મવિધિપ્રકરણ
૧૫૦
(૫) બહિ:પુદગલ પ્રક્ષેપ:- અભિગ્રહવાળા સ્થાનથી બહાર કામ પડતાં બીજાઓને જણાવવા માટે ઢેકું વગેરે ફેંકવું તે બહિ: પુદ્ગલ પ્રક્ષેપ.
જવા-આવવાથી જીવહિંસા ન થાય તે માટે દેશાવગાશિકવ્રત છે. જીવહિંસા પોતે કરે કે બીજા પાસે કરાવે તેમાં ફલમાં કોઈ ફેર પડતો નથી. બલ્ક બીજાને મોકલે તેના કરતાં પોતે જાય તેમાં દોષો ઓછા લાગે. કારણ કે પોતે ઈર્યાસમિતિપૂર્વક જાય, જ્યારે બીજો નિપુણ ન હોવાથી ઈર્યાસમિતિ વિના જાય. [૮]
उक्तं सातिचारं द्वितीयं शिक्षाव्रतम्। *सांप्रतं तृतीयमुच्यतेआहारदेहसक्कारबंभवावारपोसहो अन्नं । देसे सव्वे य इमं, चरमे सामाइयं नियमा।।९९॥
[आहारदेहसत्कारब्रह्माऽव्यापारपौषधोऽन्यत् ।
देशे सर्वस्मिश्चेदं, चरमे सामायिकं नियमा ।।९९।।] "आहार" गाहा व्याख्या- 'आहार- देहसत्कार -ब्रह्म- अव्यापारपौषध' : इति इह पौषधशब्दो रूढ्या पर्वसु वर्तते, पर्वाणि चाष्टम्यादितिथयः, पूरणात्पर्व धर्मोपचयहेतुत्वादित्यर्थः। पौषधशब्दश्चायं प्रत्येकमभिसंबध्यते, आहारपौषध इत्यादि। 'अन्यत्' अपरं तृतीयं पौषधोपवासशिक्षाव्रतमित्यर्थः। 'देशे' देशविषयं 'सर्वस्मिन्' सर्वविषयम्, 'चः' समुच्चये, 'इदं' पौषधोपवासशिक्षाव्रतं 'चरमे' सर्वतोऽव्यापारपौषधेऽङ्गीकृते 'सामायिकं' उक्तस्वरूपं करणीयमिति गम्यते, 'नियमात्' अवश्यंतया, अन्यथा सामायिकगुणाऽभाव इति पदघटना। तत्राहार:प्रतीतः, तद्विषयस्तन्निमित्तो वा पौषध आहारपौषधः, आहारादिनिवृत्तिनिमित्तं धर्मपूरणं पर्वेति भावना। एवं शरीरसत्कारपौषधः। ब्रह्मचर्यपौषधः, अत्र चरणीयं चर्यम्, "अचो यत्' इत्यस्मादधिकारात्, “गदमदचरयमश्चानुपसर्गे'' (पाo -३-१-१००) इति यत्। ब्रह्म कुशलानुष्ठानम्। यथोक्तम्-"ब्रह्म देवो, ब्रह्म तपो, ब्रह्म ज्ञानं च शाश्वतम्।" [ ] ब्रह्म च तच्चर्यं चेति समासः, शेषं पूर्ववत्। तथाऽव्यापारपौषध इति, एत्थ भावत्थो पुण इमो- आहारपोसहो दुविहो, देसे सव्वे य । देसे अमुगा विगई आयंबिलं वा एक्कसि वा दो वा। सव्वे चउव्विहो आहारो आहोरत्तं पच्चक्खाओ। सरीरपोसहोण्हाणुव्वट्टणवण्णगविलेवणपुप्फगंधतंबोलाणं वत्थाभरणपरिच्चागो य, सो वि देसे सव्वे य। देसे अमुगं सरीरसक्कारं न करेमि सव्वे सव्वं न करेमि त्ति। बंभचेरपोसहो वि देसे सव्वे । देसे दिवा रत्तिं वा एक्कसिं वा दो वा वारे त्ति। सब्वे
*
"अथ"
।