________________
ગુજરાતી ભાવાનુવાદ સહિત
૧૪૦
જિનવચનનો સાર જાણ્યો છે એવા શ્રાવકને ખેતરોને ખેડો, બળદોનું દમન કરો ઈત્યાદિ G५दृश आपको न स्पे." [८3]
अत्रातिचारानाहकंदपं कुक्कुइयं, मोहरियं संजुयाहिगरणं च । उवभोगपरीभोगाइरेगयं चेत्थ वज्जेइ ॥९४॥
[कन्दर्प कौकुच्यं मौखयं संयुताधिकरणं च ।
उपभोगपरिभोगातिरेकतां चात्र वर्जयति ॥१४॥] "कंदपं" गाहा व्याख्या- कन्दर्प कौकुच्यं मौखर्यं संयुताधिकरणं चोपभोगपरिभोगातिरेकतां चार वर्जयतीति पदघटना। कन्दर्प:- कामः तद्धेतुर्विशिष्टो वाक्प्रयोगोऽपि कन्दर्प उच्यते, मोहोद्दीपकं वा नर्मेति भावः। इह च सामायारी"सावगस्स अट्टहासो न वट्टइ। जइ नाम हसिअव्वं तो ईसिं चेव विहसिअव्वं '' [
] इति। कौकच्यं - कत्सितसंकोचनादिक्रियायुक्तः कुकुचः, तद्भावः कौकुच्यम्; अनेकप्रकारा मुखनयनौष्ठकरचरणभूविकारपूर्विका परिहासादिजनिता भाण्डानामिव विडम्बनक्रियेत्यर्थ २। एत्य सामायारी -"तारिसाणि भणिउं न कप्पंति जारिसेहिं लोगस्स हासो उप्पज्जइ। एवं गईए ठाणेण वा ठाइडं ''[
] इति । मौखर्य- धाष्र्यप्रायमसंबद्धप्रलापित्वमुच्यते ३। "मुहेण वा अरिमाणेइ, जहा कुमारामच्चेण सो चारभडो विसज्जिओ, रण्णो निवेइयं, ताए जीवियाए वित्ती दिण्णा, अण्णया रुद्वेण मारिओ कुमारामच्चे।"[ ] संजुत्ताहिगरणं' अधिक्रियते नरकादिष्वनेनेत्यधिकरणं वास्युदूखलशिलापुत्रगोधूमयन्त्रकादि, संयुक्तं- अर्थक्रियाकरणयोग्यम्, संयुक्तं च तदधिकरणं चेति समासः ४। तत्थ सामायारी- "सावगेण न संजुत्ताणि चेव सगडाईणि धरेअव्वाणि, एवं वासीपरसुमाईविभासा ।"[ ] 'उवभोगपरिभोगाइरेगयं ' ति उपभोगपरिभोगशब्दार्थो निरूपित एव, तदतिरेकतातदाधिक्यम् ५, एत्य वि सामायारी-"उवभोगाइरित्तं जइ तेल्लामलए बहु गिण्हइ तो बहुगा ण्हायगा वच्चंति, तस्स लोलिआए अण्णे वि ण्हायगा वच्चंति, पच्छा पूतरआउक्कायवहो । एवं पुप्फतंबोलमाइविभासा। एवं नवट्टइ। का विही सावगस्स उवभोगे पहाणे? घरे ण्हाइयव्वं, नस्थि ताहे तेल्लामलएहिं सीसं घंसित्ता सव्वे साडिऊणं तलागादीणं तडे निविट्ठो अंजलिहिं हाइ। एवं जेसु अ पुप्फेसु कुंथुमाइ ताणि य परिहरति"॥९४॥