________________
૧૧૫
શ્રાવકધર્મવિધિપ્રકરણ
उक्तं सातिचारं प्रथमाणुव्रतम्, सांप्रतं द्वितीयमुच्यतेथूलमूसावायस्स य, विरई सो पंचहा समासेण । कण्णागोभूमालियनासहरणकूडसक्खिज्जे
॥८१॥
[ स्थूलमृषावादस्य च विरतिः स पञ्चधा समासेन। कन्यागौभूम्यलीकन्यासहरणकूटसाक्षित्वे ॥ ८१ ॥ |]
•
"थूल" गाहा व्याख्या- स्थूलमृषावादस्य च विरतिर्द्वितीयमणुव्रतं भवतीति गम्यते । तत्र द्विविधो मृषावाद :- स्थूलः सूक्ष्मश्च। तत्र परिस्थूरवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवः स्थूलः, विपरीतस्त्वितरः, न च तेनेह प्रयोजनम्, श्रावकधर्माधिकारात् स्थूलस्य प्रक्रान्तत्वात् । तथा चाह- 'स पञ्चधा मृषावादः पञ्चधा- पञ्चप्रकार:, 'समासेन' संक्षेपेण, शेषभेदानां कुमारानृतादीनां सजातीयत्वेनात्रैवान्तर्भाव इति हृदयम् । पञ्चविधत्वमाह 'कन्याभूम्यलीकन्यासहरणकूटसाक्षित्वे' इति, अलीकशब्दः प्रत्येकं कन्यादिपदेषु योजनीयः, तद्यथा- कन्यालीकमित्यादि, “इत् पानीयादिषु" इत्यलीकशब्द - ईत इदादेशः । तत्र कन्याविषयमलीकमभिन्नकन्यामितरां वक्ति विपर्ययं वा १। एवं गवालीकमपि, अल्पक्षीरां बहुक्षीरां विपर्ययं वा वक्ति २ । भूम्यलीकं तु परसत्कामेवात्मसत्कां वक्त। व्यवहारे वा नियुक्तोऽनाभवद्व्यवहारेणैव कस्यचिदेकस्य रागाद्यभिभूतो वक्ति, अस्यैवेदमाभवतीति ३। न्यस्यत इति न्यास:- रूपकाद्यर्पणं तस्य हरणं, येन वचनेन न्यासमपलपति स मृषावादः, तद्ग्रहणं त्वदत्तादानमेवेति भाव: ४। कूटसाक्षित्वं तूत्कोचामत्सराद्यभिभूतः प्रमाणीकृतः सन् कूटं वक्ति, यथाऽस्म्यहमत्र साक्षी ५।२ इति गाथार्थः ॥ ८१ ॥
અતિચાર સહિત પહેલું અણુવ્રત કહ્યું. હવે બીજું અણુવ્રત કહેવામાં आवे छे:- जानुं अशुद्रत :
સ્થૂલ મૃષાવાદની વિરતિ એ બીજું અણુવ્રત છે. મૃષાવાદના સ્થૂલ અને સૂક્ષ્મ એમ બે ભેદ છે. તેમાં અતિદુષ્ટવિવક્ષાથી ઉત્પન્ન થયેલું મોટી વસ્તુઓ સંબંધી અસત્ય સ્થૂલ છે. તેનાથી ઉલટું અસત્ય સૂક્ષ્મ છે. સૂક્ષ્મ અસત્યનું અહીં પ્રયોજન નથી. કારણ કે શ્રાવકનો અધિકાર હોવાથી સ્થૂલનીજ વિરતિ કહેવાનું શરૂ કર્યું છે. સ્થૂલ મૃષાવાદના સંક્ષેપથી दुन्या-असत्य, गाय-असत्य, भूमि-असत्य, न्यास-अपहरण अने छूटसाक्षी खेम पांय પ્રકાર છે. કુમાર અસત્ય વગે૨ે બાકીના ભેદો અહીં કહેલા ભેદોના સમાનજાતિવાળા હોવાથી તે ભેદોનો અહીં કહેલા ભેદોમાં સમાવેશ થઈ જાય છે.