________________
भवन्तीति गार्ग्य: नि. १।१,२७. नामानि आख्यातजामिइति शाकटायनो नैरुक्तसमयश्चनि. १।१, २८. न सर्वाणीति गार्यो वैयाकरणानां चैके- नि. १।१, २९. नि. ३।३, ३०. द्र.यत्किचिंदर्थजातमतद्भवदपि तत्सरूपं भवति। यथा-अग्निरिव खद्योतः। तद्भिन्नत्वेसति तद्गत भूयोधर्मवत्वं सदृशत्वम्-नि दु. वृ. ३।३, ३१. वढचानां मेहना इत्येकं पदम्, छन्दोगानां त्रीण्येतानि पदानि मे इह नास्ति। तदुभयं पश्यता भाष्यकारेणोमयोः शाकल्यगायेयारेमिप्रायावाप्तानुविहितौ। नि.दु.वृ. ४।१, मेहना एकमिति शाकल्यः त्रीणीति गार्ग्यः स्क. टी. ४१ (नि.). ३२. चतुर्य इति तत्राहुर्यास्क गार्यस्थीतसः। आशिषोऽथार्थ वैरूप्याद् वाचः कर्मण एव च।। वृ.दे. १।२६, ३३. व्याडिशाकल्यगाा:- ऋ प्रा. १३।३१, ३४. अड्गार्ग्य गालवयोः अष्टा. ७।३।९९
ओतो गार्ग्यस्य-अष्टा. ८।३।२० नोदात्तस्वरितोदयमगार्ग्य काश्यप गालवानाम्-अष्टा. : ८।४।६७. ३५. प्रभृति ग्रहणान्निमिकांकायणगापू गालवा:-नि. १।३,३६. व्या.शा. का इति. भाग-१, पृ.१४७, ३७. वाजसनेयी प्रातिशाख्य ४।१७७, ३८. वेदार्थावगमस्य बहुविद्यान्तराश्रयत्वात् तक्षशास्त्रे गा-गस्त्या दिभिरंगुलिसंख्योक्तम्। स्थपरिमाण श्लोकमुदाहरति। आपस्तम्ब शुल्ब सूत्र मैसूर संस्करण पृ.९६, ३९. यदत्तत्सदृशमिति गार्ग्य:- नि. ३।३, ४०. उच्चावचाः पदार्था भवन्तीति गार्यः। तद् य एषु पदार्थः, प्राहरिमे तं नामाख्यातयोर्थविकरणम-नि.१।१,४१. न सर्वाणीति गार्यो वैयाकरणानां चैके नि. १।४, ४२. नि. २१२, ४३. नि. ३।२, ४४. नि. ३।३, ४५.नि. ३।४, ४६. नि. ४।१,४७. नि. ५१३, ४८. नि. ५४, ४९.नि.७६, ५०. नि. ८।१, ५१.नि.८१२,५२. नि. १२।२,५३.नि. दुर्गभाष्य- ८1५, ५४. वृ.दे. १।२३. २६, ५।८, ५।३९. ६७०, ५५. संहिता त्रितयं तत्रै शाकपूणिस्तथेतरः निरुक्तमकरोत्तद्वच्चतुर्थ मुनि सत्तमा ३।४।२३,५६. वा.पु. ६१२,५७. नि. १।४। भा. १ पृ. ४९, ५८. नि. २।६, ५९. नि. १२६१, ६०.नि. १२।२, ६१. वायु पुराण श्वेतवाराह कल्प ७५१, ५२,५६, ६२. वृहद्देवता- ७।१२५, ६३. अष्टा .६।३।३१, ७।१।७४, ७।३।९९,८४६७,६४. नि. ४।१,६५. पांचालेन क्रमः प्राप्तस्तस्माद् भूतात् सनातनम्। वाम्रव्यगोत्र: स वभूव प्रथम क्रमपारगः।।नारायणाद् वरं लब्ध्वा प्राप्तं च योगमुत्तमम्। क्रमं प्रणीय शिक्षां च प्रणयित्वा स गालवः।। म.शा.प., ६६ प्रमृतिग्रहणान्निमिकांकायणगार्म्यगालवा:सुश्रुत टीका १।३.६७.वृ.दे.५।३९, ७।३८, ६८.वेदमेकस्मिन्नहनि समापयेदिति जातूकर्ण्यः। समापयेदिति गालव:- ऐ.आ. ५।३।३,
६९ : व्युत्पत्ति विज्ञान और आचार्य यास्क