________________
:- अष्टा ३।१।१३४, ३९. दिवु क्रीडाविजिगीषाव्यवहार्रद्युति स्तुतिमोदमदस्वप्न कान्ति गतिषु द्र. सिद्धा. कौ. दिवा - १, ४० दीव्यते क्रीडते यस्मात् द्योतते रोचते दिवि । तस्मात् देव इति प्रोक्तः स्तूयते सर्वदैव सः ।। (श्रुत), ४१ तदाहुर्यदन्यो जुहोत्यथ योडनुचाऽऽह यजति च कस्मात्तं होतेत्याचक्षत इति । यद्भाव स तन्न यथाभाजनं देवता अमुमावहामुमावहे - त्यावाहयति तदेव होतु हतृत्वं होता भवति । ऐत. बा. १२, ४२. अष्टा ३।१।११३३, ६|४|११, ४३. तै. वा. ३ | ३२1१०, गो.वा. १/१/१३, ४४. एकस्मिन् भर्तरि यासां मनांसि वर्तन्ते ताः समनस:- नि. दु.वृ. ४५. निरुक्त के कुछ संस्करणों में विहम्यति पाठ मिलता है। इसके लिए द्रष्टव्य- निरुक्तम्- ( म.म. छज्जूराम शास्त्री), ४६. द्र. हिन्दी निरुक्त (प्रो. उमाशंकर शर्मा ऋषि), ४७. नि. ७।५, ४८. न हि तदस्तिजातमस्मिन् लोके यदसौ न वेद सर्वज्ञ इत्यर्थ: नि. दु.वृ. ७।५, ४९. न तदस्ति जातं यस्योदरे जठरानलरूपेणासौ नास्ति नि. दु.वृ. ७/५. ५०. ऋ. १।१।१३, धनमिच्छेत् हुताशनात् लो. श्रु., ५१. नि. ७५, मै. सं. १८२ ५२. उदुत्यं जातवेदसम् सूर्यमुद्धहन्तीत्यत्र जातवेदाः सूर्यः । यद्यपि मन्त्रदर्शनमविशिष्टं त्रयाणामपि ज्योतिषां जातवेदस्त्वे, तथापि पार्थिवोडग्निरितस्या प्रसिद्धया विशेष्यते जातवेदस्त्वं हि यथा प्रसिद्धमस्मिन्नग्नौ न तथा वैद्युते न तथा सूर्ये- नि. दु.वृ. ७५, ५३ . उणा. ४।१८९, ५४. नि. ७ ६, ५५. विश्वानि ह्यसौ भूतानि प्रति ऋतः प्रविष्टः इत्यर्थः तस्य विश्वानरस्यापत्यं वैश्वानर :- नि. दु.वृ. ७।६, ५६. नरं संज्ञायाम्- अष्टा ६।३।१२९, ऋष्यण- अष्टा ४।१।११४, ५७. यजिमनिशुन्धिदसि जनिभ्यो युच्- उणा. ३।२०, ५८. दस्युः प्रत्यर्थिचौरयो : मेदिनी को. ११५।३०, ५९. नि. ७ ७, ६०. अष्टा. ५/२/९४, ६१. श्वनुक्षन्- उणा. १।१५७, ६२. अमरकोष २।६।९५, ६३. श्वन् उक्षन् पूषन्. उणा. १।१५७ (मुह्यन्यस्मिन्नाहते मूर्धा मुहेरूपधाया दीर्घो धोऽन्तादेशो रमागमश्च (सि. कौ.), ६४. अदितिदेवमाता - नि.दु.वृ. २४, ६५. स्त्रीभ्यो ढक् - अष्टा ४।१।१२०, ६६. क्षुधिपिशिमिथिभ्यः कित्- उणा. ३।५५ .
४०९ : व्युत्पत्ति विज्ञान और आचार्य यास्क