SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ कात्यायन, ६८. तनोतेर्डउः सन्वच्च-उणा. ५।५२,६९. नि. ११।२, ७०. ऋजेन्द्र. उणा. २।२८, ७१. ये हि लक्ष्मीवन्तोमवन्ति ते स्वयमात्मानं न श्लाघन्ते नि.दु.वृ. ४।२, ७२. लक्षेमुट- उणा. ३।१६०, ७३. श्रयते: स्वाङ्गशिर: किच्च-उणा. ३।१९४, ७४. शिरः प्रधाने सेनाग्रे शिखरे मस्तकेऽपि च-मेदि. १७१३१, ७५. शवतिर्गतिकर्मा कम्बोजेष्वेव भाष्यते। विकारमस्यार्येषुभाषयन्तेशवइति-नि. २।१,७६. अष्टा. ३।१।१३४,७७. शुसिचिमीनां दीर्घश्च-उणा. २।२६, ७८. मेवेद्वर्णाममाद्धंस: सिंहो वर्णविपर्ययात् गूढोत्मा वर्ण विकृतेर्वर्णनाशात्पृषोदरम्।। अष्टा. ६।३।१०९ की व्याख्या के लिए द्र. (सि.को.), ७९. The Etymologies of Yaska, p.९३, ८०. पचाद्यच्-अष्टा. ३।१।१३४,८१. वहिश्रियु. उणा. ४५१, ८१. नि. दु.वृ. ४।२, ८३. कनीनकेव विद्रधेः ऋ ४।३२।२३, ८४. जार: कनीनां पतिर्जनीनाम्-ऋ. १६४।४, ८५. अघ्न्यादि. उणा. ४।११२, ८६. दृसनिजनि-उणा. १।३, ८७. उणा. ४।१८९, ८८. वैदिक वाङमय में भाषा चिन्तन - पृ.२२६, ८९. ऋ. १६१।४,९०. ऋ. १०।२९।३, ९१. अष्टा . ३।३।१९, ९२. अष्टा. ३।१।१३४, ९३. वाहो भुजे पुमान्मनिभेदाश्ववृषवायुषु - मेदि. १७५।९, ९४. नि. ४।३, ९५, यदा सु इते तथा सुगते इत्यर्थः। यदा सूते इति तदा प्रजायाम् सूते देवदत्ता पुत्रमिति प्रजायत इत्यर्थः। नि.दु.वृ. ४।३, ९६. नवेन पूर्वं दयमानाः स्याम मै.सं. ४।१३।८, ९७. य एक इद्विदयते वसु (क्र. वे. १९८४७-इतिदानकर्मा वा विभागकर्मावा-नि. ४।३, ९८.दुर्वर्तुभीमोदयते वनानि-ऋ.६।६।५इतिदहति कर्मा नि. ४.३, ९९. विद्वद्ध सुर्दयमानो वि शत्रून्-ऋ.३।३४।१ इतिहिंसाकर्मा नि.४।३, १००. इमे सुता इन्दवः इति-मन्त्रे दयमानःगतिकर्मा नि.४।३,१०१.अष्टा ८।२।१९ की व्याख्या के लिए द्र. (सि.को.).१०२.दानं भोगो नाशस्तिस्त्रो गतयो भवन्ति वित्तस्य। यो न ददाति न भुंक्ते तस्य तृतीया गतिर्मवति।। नी.श. ४३.१०३.अम.को. २।९।९०, १०४. न कूपमृच्छति अल्पोदकत्वात्- नि.दु.३.४।३,१०५.कर्मण्यण्-अष्टा.३।२।१,१०६.अकूपार: कूर्मराजसमुद्रयोः हैम. ४।२४४, १०७. स हि किंचित् दृष्ट्वा श्वशरीरे एव मुख सम्पुटं, प्रवेशयति नि.दु.वृ.४।३,१०८.सुपि. अष्टा.३।२।४,१०९. नि.दु.वृ. ४३, ११०. आतोऽनुप. अष्टा ३।२।३, १११. रात्रौ नक्षते गच्छति इतिवा-नि.दु.. ४।३, ११२. देवान् ह वै यज्ञेन यजमानांस्तान् असुररक्षसानि ररक्षुर्न यक्ष्यध्व इति, तद् यदरशंस्तस्माद्रक्षांसि-श.ब्रा. १।१।१।१६, ११३. सर्वधातुभ्योऽसुन्-उणा. ४।१८९, २८६ : व्युत्पत्ति विज्ञान और आचार्य यास्क
SR No.023115
Book TitleVyutpatti Vigyan Aur Aacharya Yask
Original Sutra AuthorN/A
AuthorRamashish Pandey
PublisherPrabodh Sanskrit Prakashan
Publication Year1999
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy