________________
नन्ववसितं पाप्मनो यनिरुक्तम्, तस्मानिरुक्तमनुब्रूयात् यजमानस्यैव पाप्मनोपहत्यै । शांखा० ब्रा0 1111, 13. श0 ब्रा० द्रष्टव्य 14. तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षाकल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति। अथ परा यया तदक्षरमधिगम्यते-मु0 उ0 115, 15. ऋग्वेदं भगवोऽध्येमि यजुर्वेदसामवेदमाथर्वणं चतुर्थमितिहा सपुराणं पंचमं वेदानां वेदं पित्र्यं राशि दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्या सर्वदेवजन विद्यामेतद्भगवोऽध्येमि- छा0 उ0 711 12, 16. स वा एष आत्मा हृद्यमिति तस्माद्धदयमहरहर्वा एवं वित्स्वर्गलोकमेति - छा0 उ0 81373, 17. यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थ महेश्वरम् ।। - ऋ0 भा0 भू० पृ0 1-श्लो0 2, 18. वाग्वै पराव्यव्याकृताऽवदत् ते देवा इन्द्रमब्रुवन्, इमां नो वाचं व्याकुर्विति तामिन्द्रा मध्यतोऽवक्रम्य व्याकरोत्-तै० सं0714 17, 19. वचिप्रच्छीति क्विप्-हलायुध - पृ0 598, 20. वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् । रावणं मन्यमाना मां सीता भीता भविष्यति ।। - वा० रा० सु० का0 20/19, 21. विभाषाभाषायाम् –अष्टा0 6 11/181, 22. इवेति भाषायाम्-नि0 1/2 इति विचिकित्सार्थीयो भाषायाम - नि0112,23. चतवारि वाक परिमिता पदानि तानि विदाह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेंगयन्ति तुरीयं वाचो मनुष्या वदन्ति ।।ऋ0 11164 145 वृहस्पते प्रथमं वाचो अग्रं यत् प्रेरत नामधेयं दधाना यदेषा श्रेष्ठं यदरिप्रमासीत् प्रेणा तदेषा निहितं गुहाविः।। ऋ010 171 12 सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत । अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीनिहिताधिवाची। ऋ0 10 172 12, 24. शत0 ब्रा० -41111116, 25. व्यक्तवाचकवर्णाः येषां त इमे – महाभाष्य - 1, 26. शवतिर्गतिकर्मा कम्बोजेष्वेव भाष्यते-नि0 2 11, 27. द्र0 पतंजलि कालीन भारतवर्ष - पृ0 6, 28. ऋ0 1/164 145, नि0 13, 29. परावाङ् मूलचक्रस्था, पश्यन्ती नाभिसंस्थिता हृदिस्था मध्यमा ज्ञेया वैखरी कण्ठदेशगा।। परमलघु- मंजूषा-(स्फोट विचार), 30. (वे विद्ये वेदितव्ये इति ह स्म यदब्रह्मवि- दो वदन्ति -पराचैवापरा च तत्रापराऋग्वेदोयजर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दोज्योतिषमिति । अथ परा यया तदक्षरमधिगम्यते)- मुण्ड0 उ01 15,31. स्वरवर्णाधुच्चारणप्रकारो
११: व्युत्पत्ति विज्ञान और आचार्य यास्क