________________
.
..
& ތޯ
६७
१०६
मक्त्या बिमति नैकत्वं मुस्या महाकविगिरां मुख्या वृत्ति परित्यज्य पत्र प्रतीयमानोऽर्ष: यत्रार्थः शब्दो वा यथा पदार्थद्वारेण यदपि तदपि रम्यं यस्त्वलक्ष्य कमव्यङ्ग्यो युक्तधानयानुसर्तव्यो योऽर्थः सहृदयश्लाघ्यः रसबन्धोक्तमौचित्यं रसमावतदामास रसमावादिसम्बदा रसाक्षिप्ततया यस्य रसाचनगुगत्वेन रसान्तरसमावेश: रसान्तरान्तरितयोः स्टा ये विषयेऽन्यत्र रूपकादिरलकारवर्गों रौद्रादयो रसा दीप्त्या वाचकत्वाश्रयमेव वाचस्पतिसहस्राणां वायवाचकचारुत्व बाच्यानां वाचकाना व वाच्यालङ्कारवर्गोऽयं विजायेत्वं रसादीनां विमावभावानुमा
.
यिनेयानुन्मुखीकर्तु विरुदैकाश्रयो यस्तु विरोधमविरोधं च विरोधिरससम्बन्धि विवक्षा तत्परत्वेन विवक्षिते रसे लब्धप्रतिष्ठे विषयाश्रयमप्यन्यदौचित्यं ५४ व्यङ्ग्यव्यञकमावेऽस्मिन् १०८ व्यज्यन्ते वस्तुमात्रेण ४२ शब्दतत्त्वाश्रयाः काश्चिद् १०२ गन्दार्पशक्त्याक्षिप्तोऽपि शब्दार्यशासनमान शरीरीकरणं येषां शषो सरेफसंयोगो शृङ्गारस्याङ्निो यत्नात् शृगार एव मधुरः शृङ्गारे विप्रलम्माख्ये श्रुतिदृष्टादयो दोषाः संवादास्तु भवन्त्येव ११५ संवादो हन्यसादृश्यं सगुणीभूतम्यङ्ग्यः सन्धिसन्ध्यङ्गघटनं समर्पकत्वं काव्यस्य सरस्वती स्वादु सर्वेष्वेव प्रभेदेषु सुप्तिवचनसम्बन्धः सोऽस्तव्यक्तिसामयं स्वसामवशेनव
१
२
१ .
१ m
२४
-
9
२३
६
११५
६