SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ वन्यालोकः [४-३,४ विस्रब्धं परिचुम्ब्य जानपुलकामालाक्य गण्डम्य की लज्जानम्रमुखी प्रियण हसता वाला चिर चुम्बिता !! इत्यादिषु लोकेषु मम्वपि नबत्वम् । यथा वा-- तरङ्गभङ्गा · इत्यादि लोकम्य · नानाभङ्गिभ्रमभ्रू इत्यादि श्लोकापक्षयान्यन्वम् । युक्त्यानयानुसतव्या ग्मादिबहुविम्तरः । मिनोऽप्यनन्ततां याति काव्यमार्गो यदाश्रयात् ।। ३ ।। बहुविम्नारोऽयं ग्मभावतदाभामतत्प्रशमलक्षणा मागों यथाम्वं विभावानुभावप्रभेदकलन या योक्तं प्राक । स सर्व एवानया युक्चानुमतव्यः । यस्य रमादराश्रयादयं काव्यमागः पुरातनेः कविभिः सहस्रमरत्येरमग्न्यैवा बहुप्रकार क्षुण्णत्वान्मिनोऽप्यनन्ततामति । रमभावादीनां हि प्रत्येक विभावानुभाकव्यभिचारिसमाश्रयाइपरिमितत्वम । तेषां चैकैकप्रभेदापेक्षयापि तावजगबृत्तमुपनिबध्यमानं सुकविभिम्तदिच्छावशादन्यथा स्थितमप्यन्यथैवक्वितते । प्रतिपादित चैतच्चित्रविचारावमरे । गाथा चात्र कृतेव महाकविना अतहाट्ठए वि तहमण्ठिए व हिअअम्मि जा णिवेमेड़। अत्यविमेम मा जअ विकडकडगोअग वाणी ।। अतथास्थितानपि नथामंस्थितानिव हृदये या निवेशयति । अर्थविशेषान मा नयति विकटकविगोच। वाणी ।। [ इति लाया ! तदित्यं रसभावाद्याश्रयेण काव्याथानामानन्त्यं सुप्रतिपादितम् । एतदेवोपपादयितुमुच्यने - दृष्टपूर्वा अपि ह्याः काव्य रमपरिग्रहात् । सर्वे नवा स्वाभान्नि मधुमास इव द्रुमाः ।। ४ ।।
SR No.023111
Book TitleAnandvardhanno Dhvani Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarati Sahitya Parishad
Publication Year1981
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy