SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ७४ ध्वन्यालोकः [३-२८,२९ रमान्तरव्यवहितयोरेकप्रबन्धस्थयोर्वि रोधिता निवर्तत इत्यत्र न काचिद्भ्रान्तिः । यस्मादेकवाक्यम्थयोरपि रमयोरुक्तया नीत्या विरुद्धता निवर्तते । यथा भूरेणुदिग्धान्नवपारिजातमालारजोवासितबाहुमध्याः । गाढं शिवाभिः परिरम्यमाणान्सुराङ्गनाश्लिष्टभुनान्तरालाः ।। सशोणितैः कन्यभुजां मुकुरद्भिः पक्षैः खगानामुपवीज्यमानान् । संवनिताश्चन्दनवारिमेकैः सुगन्धिभिः कल्पलतादुकूलैः ।। विमानपर्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीम् । निर्दिश्यमानांल्ललनाङ्गुलीर्भिवीराः स्वदेहान् पतितानपश्यन् ।। इत्यादौ । अत्रहि शृङ्गारबीभत्सयोस्तदङ्गयोवी वीररमव्यवधानेन समावेशो न विरोधी । विरोधमविरोधं च सर्वत्रेत्यं निरूपयेत् । विशेषतस्तु शृङ्गारे सुकुमारतमो बसौ ॥२८॥ यथोक्तलक्षणानुसारेण विरोधाविरोधौ सर्वेषु रसेषु प्रबन्धेऽन्यत्र च निरूपयेत्सहृदयः; विशेषतस्तु शङ्गारे । स हि रतिपरिपोषात्मकत्वाद्रतश्च स्वल्पेनापि निमित्तेन भङ्गमम्भवात्सुकुमारतमः सर्वेभ्यो रसेभ्यो मनागपि विरोधिसमावेशं न सहते । अवधानातिशयवान् रसे तत्रैव सत्कविः। भवेत्तस्मिन् प्रमादो हि झटित्येवोपलक्ष्यते ॥ २९ ॥ तत्रैव च रसे सर्वेभ्योऽपि रसेम्यः सौकुमार्यातिशययोगिनि कविरवधानवान् प्रयत्नवान्स्यात् । तत्र हि प्रमाद्यतस्तस्य सहृदयमध्ये क्षिप्रमेवावज्ञाविषयता भवति । शृङ्गाररमो हि संसारिणां नियमेनानुभवविषयत्वात्सर्वरसेभ्यः कमनी
SR No.023111
Book TitleAnandvardhanno Dhvani Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarati Sahitya Parishad
Publication Year1981
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy