________________
७४
ध्वन्यालोकः
[३-२८,२९ रमान्तरव्यवहितयोरेकप्रबन्धस्थयोर्वि रोधिता निवर्तत इत्यत्र न काचिद्भ्रान्तिः । यस्मादेकवाक्यम्थयोरपि रमयोरुक्तया नीत्या विरुद्धता निवर्तते । यथा
भूरेणुदिग्धान्नवपारिजातमालारजोवासितबाहुमध्याः । गाढं शिवाभिः परिरम्यमाणान्सुराङ्गनाश्लिष्टभुनान्तरालाः ।। सशोणितैः कन्यभुजां मुकुरद्भिः पक्षैः खगानामुपवीज्यमानान् । संवनिताश्चन्दनवारिमेकैः सुगन्धिभिः कल्पलतादुकूलैः ।। विमानपर्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीम् ।
निर्दिश्यमानांल्ललनाङ्गुलीर्भिवीराः स्वदेहान् पतितानपश्यन् ।। इत्यादौ । अत्रहि शृङ्गारबीभत्सयोस्तदङ्गयोवी वीररमव्यवधानेन समावेशो न विरोधी ।
विरोधमविरोधं च सर्वत्रेत्यं निरूपयेत् । विशेषतस्तु शृङ्गारे सुकुमारतमो बसौ ॥२८॥
यथोक्तलक्षणानुसारेण विरोधाविरोधौ सर्वेषु रसेषु प्रबन्धेऽन्यत्र च निरूपयेत्सहृदयः; विशेषतस्तु शङ्गारे । स हि रतिपरिपोषात्मकत्वाद्रतश्च स्वल्पेनापि निमित्तेन भङ्गमम्भवात्सुकुमारतमः सर्वेभ्यो रसेभ्यो मनागपि विरोधिसमावेशं न सहते ।
अवधानातिशयवान् रसे तत्रैव सत्कविः।
भवेत्तस्मिन् प्रमादो हि झटित्येवोपलक्ष्यते ॥ २९ ॥ तत्रैव च रसे सर्वेभ्योऽपि रसेम्यः सौकुमार्यातिशययोगिनि कविरवधानवान् प्रयत्नवान्स्यात् । तत्र हि प्रमाद्यतस्तस्य सहृदयमध्ये क्षिप्रमेवावज्ञाविषयता भवति । शृङ्गाररमो हि संसारिणां नियमेनानुभवविषयत्वात्सर्वरसेभ्यः कमनी