SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ३० ध्वन्यालोकः [२-१९ अन्तर्मे दयितामुखं तव शशी वृत्तिः समैवावयो स्तत्किं मामनिशं सख जलधर त्वं दग्धुमेनोद्यतः ।। इत्यादौ । रसनिर्वहणैकतानहृदयो यं च नात्यन्तं निवोढुमिच्छति । यथा कोपात्कोमललोलबाहुलतिकापाशेन बध्वा दृढं नाक कामनिकेतनं दयितया सायं मखीनां पुरः । भूयो नैवमिति म्बलत्कलगिरा संसूच्य दुश्चेष्टितं धन्यो हन्यत एव निहतिपर: प्रेयानरूदत्या हसन् ।। अत्र हि रूपकमाशिम्पनियू व पं रमपुष्टये । निर्वामिष्टमपि यं यमादकत्वेन प्रत्यवेक्षते यथा श्यामाम्बङ्गं पाकितहरिणीप्रेक्षणे दृष्टिपातं गण्डच्चायां शशिनि शिखिनां हमारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवर्वाचिषु भ्रूविलामान हन्तकम्थं क्वचिदपि न त भीर मादृश्यमम्ति ।। इत्यादौ। __ म एवमुपनिबध्यमानोऽलङ्काग ग्माभिव्यक्तिहेतुः कवेभवति । उक्तप्रकागतिक्रमे तु नियमनैव ग्मभङ्गहेतुः सम्पद्यत । लक्ष्यं च तथाविधं महाकविप्रबन्धेवपि दृश्यते बहुशः । तत्त नृक्तिमहस्रद्यानितात्मनां महात्मनां दोषोद्घोषणमात्मन एव दृषणं भवतीति न विभज्य दर्शिनम् । किं तु रूपकारलङ्कारवगम्य ययं व्यञ्जकल ग्मादिविषय लक्षणदिम्दार्शना तामनु
SR No.023111
Book TitleAnandvardhanno Dhvani Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarati Sahitya Parishad
Publication Year1981
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy