________________
३०
ध्वन्यालोकः
[२-१९
अन्तर्मे दयितामुखं तव शशी वृत्तिः समैवावयो
स्तत्किं मामनिशं सख जलधर त्वं दग्धुमेनोद्यतः ।।
इत्यादौ ।
रसनिर्वहणैकतानहृदयो यं च नात्यन्तं निवोढुमिच्छति ।
यथा
कोपात्कोमललोलबाहुलतिकापाशेन बध्वा दृढं
नाक कामनिकेतनं दयितया सायं मखीनां पुरः । भूयो नैवमिति म्बलत्कलगिरा संसूच्य दुश्चेष्टितं
धन्यो हन्यत एव निहतिपर: प्रेयानरूदत्या हसन् ।।
अत्र हि रूपकमाशिम्पनियू व पं रमपुष्टये । निर्वामिष्टमपि यं यमादकत्वेन प्रत्यवेक्षते यथा
श्यामाम्बङ्गं पाकितहरिणीप्रेक्षणे दृष्टिपातं
गण्डच्चायां शशिनि शिखिनां हमारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवर्वाचिषु भ्रूविलामान
हन्तकम्थं क्वचिदपि न त भीर मादृश्यमम्ति ।। इत्यादौ।
__ म एवमुपनिबध्यमानोऽलङ्काग ग्माभिव्यक्तिहेतुः कवेभवति । उक्तप्रकागतिक्रमे तु नियमनैव ग्मभङ्गहेतुः सम्पद्यत । लक्ष्यं च तथाविधं महाकविप्रबन्धेवपि दृश्यते बहुशः । तत्त नृक्तिमहस्रद्यानितात्मनां महात्मनां दोषोद्घोषणमात्मन एव दृषणं भवतीति न विभज्य दर्शिनम् । किं तु रूपकारलङ्कारवगम्य ययं व्यञ्जकल ग्मादिविषय लक्षणदिम्दार्शना तामनु