SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ 13 ચાઉપચ્ચખાણ પયને હવે ગીતાર્થ ગુરુ સમક્ષ ભવ્ય જીવ પંડિતમરણ અંગીકાર કરે તેને પ્રકાર ગદ્ય પાઠથી જણાવે છે પંડિત મરણ इच्छामि भंते ! उत्तमह पडिकमामि, अईयं पडिकामि अणागयं पडिकमामि पच्चुप्पन्नं पडिकमामि, कयं पडिकमामि कारियं पडिकमामि अणुमोइयं पडिकमामि, मिच्छत्तं पडिकमामि, असंजमं पडिकमाभि, कसायं पडिकमामि, पावप्पयोगं पडिकमामि, मिच्छादसणपरिणामेसु वा इहलोगेसु वा परलोगेसु वा सच्चित्तेसु वा अञ्चित्तेसु वा पंचसु इंदियत्थेसु वा, अन्नाणं झाणे १ अणायारं० कुदंसणं०३ कोहं०४ माणं०५ मायं०६ लोहं०७ रागं०८ दोसं०९ मोहं०१० इछ०११ मिच्छं०१२ मुच्छं०१३ संकं०१४ कखं०१५ गेहिं०१६ आसं०१७ तण्हं०१८ छुहं०१९ पंथं०२० पंथाणं०२१ निदं०५२ नियाणं०२३ नेहं०२४ कामं०२५ कलुसं०२६ कलहं०२७ जुझं०२८ निजुझं०२९ संग०३० संगहं०३१ ववहारं०३२ कयविक्कयं०३३ अणत्थदंडं०३४ आभाग०३५ अणाभोग०३६ अणाइल्लं०३७ वरं०३८ वियकं०३९ हिंसं०४० हासं०४१ पहासं०४२ पयोसं०४३ फरूसं०४४ भयं०४५ रुपं०४६ अप्पपसंस०४७ परिनिंद०४८ परगरिहं०४९ परिग्गहं०५० परपरिवायं०५१ परदुसणे०५२
SR No.023106
Book TitleAntno Sathi
Original Sutra AuthorN/A
AuthorChandrodaysagar, Kanchanvijay, Chimanlal Dalsukhbhai Gandhi
PublisherJain Society Jain Sangh
Publication Year1963
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy