________________
•
::
[ite
निर्वृत्त सर्वकामोऽहं मनोजालनिरोधकः । बन्धुः समस्तभूतानां सूनुवत्सर्वयोषिताम् ॥७॥
स्थितः सामायिके शुद्धे सर्वयोगनिरोधनि । व्युत्सृष्टचेष्टं मां सिद्धाः पश्यन्तु परमेष्ठिनः ॥८॥
यच दुश्चरितं किंचिदिहान्यत्र च मे भवेत् । संजातं जातसंवेगस्तन्निन्दामि पुनः पुनः ॥९॥
सर्वोपाधिविशुद्धोऽहं ममेयमधुना मतिः । साक्षात्केवलिन स्तत्त्वं भगवन्तो विजानते ॥१०॥
भवप्रपञ्चनविरतो मोक्षैकगतचेतसा । समर्पितो मयाऽऽत्मैष जिनानां जन्मनाशिनाम् ॥
तत एव महात्मानः सद्भावार्पितचेतसः । स्वशक्त्याऽशेषकर्माशच्छेदं कुर्वन्तु मेऽधुना ॥ १२ ॥