________________
१५२]
ૐ શ્રી સ થારાપરિજ્ઞા પયન્ના
सुविहिअ ! अईयकाले अनंतकालं तु आगयगएणं । जम्मणमरणमणतं अनंतखुत्तो समणुभूओ ||१८||
नत्थि भयं मरणसमं जम्मणसरिसं न विजए दुक्खं । जम्मणमरणायंकं छिंद ममत्तं सरीराओ || ९९||
अन्नं इमं सरीरं अन्नो जीवत्ति निच्छयमईओ । दुक्खपरिकिलेसकरं छिंद ममत्तं सरीराओ ॥ १००॥
जावंति केइ दुक्खा सारीरा माणसा व संसारे । पत्तो अनंतखुतो कायस्स ममत्तदोसेणं ॥ १०१ ॥
तम्हा सरीरमाई सम्भितरबाहिरं निरवसेसं । छिंदममत्तं सुविहिअ ! जइ इच्छसि उत्तमं ठाणं ॥
जग आहारो संघो सव्वो मह खमउ निरवसेसंपि । अहमवि खमामि सुद्धो गुणसंघायस्स संघस्स ॥ १०३