________________
जैनी वाणी स्तुतिः
जीयाद जीयात् सदाजीयाद जैनी वाणी जगत्त्रये ! संसारताप दग्धानां जीवानां सौरव्यदायिनी ||१|| अहट्दका प्रसूता या कधिदाहने क्षमा मोहक्रोध शमे मुरव्या. मोक्षमार्ग विधायिका ॥२॥ जैनी वाणी प्रथयतु सुरवं माशेभ्यो जनेभ्य;, 'पूर्णानन्दा' जिनवरमुखे शोभमाना सदैव. पापासक्तै विनयक्तः क्रोधमायासु बध्धै. सेव्या पूज्या नहि भवति या दुर्जनै: सा सतीव ||३|| मन्मतिज्ञानलाभार्थे. भाषायां परिवर्तितम् । अनुयोगस्य सूत्रं तत्. पूर्णानन्द ददातुमे ||४||
पं. पूर्नानन्द जिव (कुमारश्रमण)