________________
कर्मसिद्धिः।
त्यज्य वृद्धत्वपर्यायमनुभवतीति । किञ्च-यो यादृशःस परत्रापि तादृशश्चेत् ? ईश्वरदरिद्रकुलीनाकुलीनादिरूपेणोत्कर्षापकर्षों न स्याताम् , मा भूतां नः का क्षतिरिति चेत् १ दानादिक्रियाणां निष्फलत्वापत्तिः, तथाहि-दानादिप्रवृत्तिरपि लोकानां देवादिसमृद्धात्मोत्कर्षार्थ भवति, उत्कर्षाभावे च यो दरिद्रः स दानतपोयात्रासंयमाद्यनुष्ठानं कृत्वापि परत्र दरिद्र एव स्यात् , तथा च सति दानादिक्रिया निष्फलतां प्राप्ता । एवं यो बालः स तव मते कदापि यौवनमपि न प्राप्नुयात् । युवा च वृद्धत्वं, किंबहुना ! सर्वेऽपि स्तनपायिन एव तव मते प्राप्नुयुः, न चैवं दृश्यते । तस्मात्-"यो यादृशः स तादृश एव परत्रापि" इति मुश्च खाग्रहमिति । . __एवं समयादिकालोऽपि न विश्ववैचित्र्ये हेतुः समयादेः कस्यचिद्वस्तुनोऽनुत्पत्तेः, अन्यथा विवक्षितसमयादौ कार्यान्तरोत्पादप्रसङ्गः । नारेकणीयं च तत्क्षणवृत्तिकार्ये तत्पूर्वक्षपत्वेन हेतुत्वमुक्तमेवेति, अग्रेतनभाविनः तत्क्षणवृत्तित्वस्यैव फलत आपाद्यत्वात् , तत्क्षणवृत्तिकार्ये तत्पूर्वक्षणत्वेन हेतुत्वं तदुत्तरक्षणविशिष्टे कार्ये तत्क्षणत्वेनैव वेति विनिगमनामावाच । किञ्च-समानेऽपि काले मृत्पिण्डे घटः न तन्तुज्वतोऽपि कालातिरिक्तदेशादिनियामकस्य हेतुत्वेनाश्रयणीयत्वं स्यात् । ननु मृत्पिण्डादन्यत्र घटस्यानुत्पत्तिरेव देशादिनियामिकाऽस्तु कालहेतुसत्त्वेऽपि देशे कार्यानुपपत्तेरिति चेत् ? न, जन्यतासम्बन्धेन मृद्भिनत्वेन मृदवृत्तित्वस्यापाद्यत्वात् । अथ तनियामकं तत्स्वभावत्वेन काचित्कत्वमुक्तमेवेति चेत् १ न, फलतः तत्स्वभावत्वस्यैवापाद्यत्वादिति ।