________________
१६ अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिताकार्यविशेष एव प्रयोजकत्वात् , पक्त्यन्तरसाजात्यवैजात्योभयसम्बन्धस्य नियतिमन्तरेणासंभवात् । ननु हेतुना व्यक्तिरेव जन्यते, उभयसंसर्गस्तु समवायरूपतत्त्वान्तरसंसर्गादिति चेत् ? न, समवायाभावात् । तथा हि
ननु समवायः समवायिनो भिन्नोऽभिन्नो वा? अभिन्नश्चेत ? नित्योऽनित्यो वा ?, नित्योऽप्येकोऽनेको वा । अभिन्नो नित्य एकश्चेत् ? अनित्यसमवायिनो नित्यतापत्तिरेकत्वापत्तिश्च । अभिन्नो नित्योऽनेकश्चेत् ? अनित्यसमवायिनो नित्यतापत्तिदुर्निवारैव । अभिन्नोऽनित्य एकश्चेत् ? नित्यानामपि परमाग्वादीनामनित्यतापत्तिरेकत्वापत्तिश्च । अभिन्नोऽनित्योऽनेकश्वेत् ? नित्यानामनित्यतापत्तिस्सुदुर्निवारा । एतेषु चतुलपि खसिद्धान्तव्याकोपश्च । एवं भिन्नोऽनित्यः एको भिन्नोऽनित्योऽनेक इति पक्षद्वयेऽपि स्वसिद्धान्तव्याकोपो वाच्यः। भिन्नो नित्य एकश्चेत् ? गुणगुणिनोः जातिव्यक्त्योः क्रियाक्रियावतोरयुतसिद्धयोः सम्बन्धनियामकत्वेनातिरिक्तसमवायकल्पनमिव समवायस्यापि तत्त्वान्तरत्वेन तस्यापि सम्बन्धनियामकत्वेनातिरिक्ततत्त्वान्तरकल्पनापत्तिः। न च समवायः स्वरूपेणैव तत्र सम्बद्ध इति वाच्यम् , अयुतसिद्धयोरपि स्वरूपेणैव सम्बद्धत्वस्वीकारेणैव निर्वाहे सत्यतिरिक्तकल्पनायां मानाभावात् , वायौ रूपवत्ताबुद्धिप्रसङ्गश्च । भिन्नो नित्योऽनेकश्वेत ? अनन्तसमवायापेक्षया लाघवेन वरूपसम्बन्धकल्पनमेव न्याय्यम् । समवायसत्त्वेऽपि तत्सम्बन्धनियामकतत्त्वान्तरगवेषणप्रसङ्गाच। अपि च दण्डादिसामग्रीसत्त्वेऽवश्यं घटो भविष्यतीति न
नत्य एकश्चेत् ? माप खसिद्धान्तनित्यः एको म चतुर्वपि