________________
" नमः स्याद्वादवादिने । "
"परमगुरु - श्रीमद्विजयदानसूरीश्वरेभ्यो नमः ।"
आचार्य्यवर्य्य-श्रीमद्विजयदानसूरीश्वरान्तिषत्अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिताकर्म्मसिद्धिः ।
66
प्रणम्य श्रीमहावीरं विश्वतत्त्वोपदर्शकम् । विश्ववैचित्र्य निर्वाहा, कर्मसिद्धिः प्रतन्यते ॥ १ ॥ सुविदितं ह्येतत् शेमुषीशालिशेखराणां विबुधवृन्दवर्याणाम्, यदुत दृष्टमात्ररमणीयशब्दादिपश्च विषय गिरिशिखरकूट विकटीभूतपथे नानाविधधनधान्यादिसमुपार्जनेहा रूपमहामरुत्पूर्णक्रोधाद्युग्रकषाय चतुष्कपातालकलशाकुले मानसिक संकल्प विकल्पतरङ्गतरले स्मरौर्वाग्निविद्दलीभूते घोररोगशोकादिखरूपमत्स्यकच्छपाद्यनेकजन्तुजातव्याकुले चराचरेऽस्मिन् संसारनीराकरे केचिदाधिन्याध्युपाधिपरिपीड्यमानाः केचित्तु प्राज्यराज्यैश्व -
"
"
र्मनीविलासाद्यनेकविधाल्पकालिकसुखाभाससमुत्कण्ठितचेतसः, अन्ये तु यमनियमपोतारूढा अपि दुर्मतिमत्सरशाठ्यादिविद्युदुर्वातगर्जनैः मिथ्यात्वपङ्किलस्खलनाद्युत्पादात् भ्रान्तचेतस्रो दरीदृश्यन्ते, तन्निबन्धनं कर्मान्तरेण न किमपि पश्यामः ।