________________
। 338] नामणुन्नेहिं गंधेहिं सजमाणे जाव विणिघायमावजमाणे संतिभेया जाव भंसिजा, न सका गंधमग्घाउ, नासाविसयमागयं । रागदोसा उ जे तत्थ, ते भिक्खू परिवजए ॥१॥ घाणओ जीवो मणुन्ना २ इं गंधाइं अग्घायइत्ति तच्चा भावणा ३। अहावरा चउत्था भावणा-जिब्भाओ जीवो मणुन्ना २ इं रसाई अस्साएइ, मणुनामणुन्नेहिं रसेहिं नो सजिजा जाव नो विणिघायमावजिजा, केवली बूया-निग्गंथे णं मणुन्नामणुन्नेहिं रसेहिं सन्जमाणे जाव विणिघायमावजमाणे संतिभेया जाव भंसिजा,-न सक्का रसमस्साउं, जीहाविसयमागयं । रागद्दोसा उ जे तत्थ, ते भिक्खू परिवजए ॥१॥ जीहाओ जीवो मणुन्ना २ इं रसाइं अस्साएइत्ति चउत्था भावणा ४ । अहावरा पंचमा भावणा-फासओ जीवो मणुन्ना २६ फासाइं पडिसेवेएइ मणुन्नामणुन्नेहिं फासेहिं नो सजिजा जाव नो विणिघायमावजिजा, केवली बूया-निग्गंथे णं मणुन्नामणुन्नेहिं फासेहिं सन्जमाणे जाव विणिघायमावन्जमाणे संतिभेया संतिविभंगा संतिकेवली पन्नत्ताओ धम्माओ भंसिजा,-न सका फासमवेएउं, फासविसयमागयं । रागहोसा० ॥१॥ फासओ जीवो मणुन्ना २ इं फासाइं प्रडिसंवे. एति पंचमा भावणा ५ । एतावता पंचमे महव्वते सम्म अवट्ठिए आणाए आराहिए यावि भवइ, पंचभ भंते ! महव्वयं । इच्चेएहिं पंचमहव्वएहिं पणवीसाहि य भावणाहिं संपन्ने अणगारे अहासुयं अहाकप्पं अहामग्गंसम्म कारण फासित्ता पालित्ता तीरित्ता किट्टित्ता आणाए आराहित्ता यावि भवा॥ (सू० १७९)