________________
[ ३३५ ]
सयणासणाई सेवित्तए सियत्ति पंचमा भावणा ५, एतावया चउत्थे महव्वए सम्मं कारण फासेइ जाव आराहिए यात्रि भवइ चउत्थं भंते ! महव्वयं । अहावरं पंचमं भंते ! महव्वयं सव्वं परिग्गहं पञ्चक्खामि से अप्पं वा बहुं वा अशुं वा धूलं वा चित्तमंतमचित्तं वा नेव सयं परिग्गहं गिण्डिजा नेवन्नेहिं परिग्गहं गिण्हाविज्जा अन्नंपि परिग्गहं गिण्हतं न समणुजाणिजा जाव वोसिरामि, तस्सिमाओ पंच भावणाओ भवंति, तत्थिमा पढमा भावणा - सोयओ णं जीवे [मणुन्ना ] मणुनाई सहाई सुइ मणुन्नामणुन्नेर्हि सद्देहिं नो सज़िजा नो रजिजा नो गिज्झेजा नो मुज्झि (च्छे ) जा नो अज्झोववजिज्जा नी विणिघायमावज्जेज्जा, केवली बूया -निग्गंथे णं मणुन्नामणुन्नेहिं सहेहिं - सज़माणे रज्जमाणे जाव विणिघायमावजमाणे संतिभेया संतिविभंगा संतिकेवलिपन्नत्ताओ धम्माओ भंसिज्जा, न सक्का न सोउ सद्दा, सोतविसयमागया । रागदोसा उ जे तत्थ, ते भिक्खू परिवज्जए ॥ १ ॥ सोयओ जीवे मणुन्नामणुन्नाई सद्दाई सुणेइ पढमा भावणा १ । अहावरा दुच्चा भावणा - चक्खूओ जीवो मणुन्नामणुन्नाई रुवाई पासइ मणुन्नामणुन्नेहिं रूवेहिं सजमाणे जाव विणिघायमावज्रमाणे संतिभेया जाव भंसिज्जा, न सक्का रूवमद्द, चक्खुविसयमागयं । रागदोसा उ जे तत्य, ते भिक्खू परिवज्जए ॥ १ ॥ चक्लूओ जीवो मणुन्ना २ रुवाई पासइ, दुच्चा भावणा । अहावरा तच्चा भावणा - घाणओ जीवे मणुन्ना २ इं गंधाई अग्घायर मणुन्नामणुन्नेहिं गंधेहिं नो सजिज्ञा नो रजिज्ञा जाव नो विणिघायमावज्जिज्जा केवली बूया - मणु