________________
[31८] मसंघाइमेण मल्लेणं कप्परुक्खमिव समलंकरेइ २ ता दुच्चपि महया वेउव्वियसमुग्घाएणं समोहणइ २ एगं महं चंदप्पहं सिबियं सहस्सवाहणियं विउव्वति, तंजहा-ईहामिगउसमतुरगनरमकरविहगवानरकुंजररुरुसरभचमरसदूलसीहवणलयभरिचिचलयविजाहरमिहुणजुयलजंतजोगजुत्तं अञ्चीसहस्समालिणीयं सुनिरूविय मिसिमिसिंतरूवगसहस्सकलियं ईसिं भिसमाण भिब्भिसमाणं चक्खुल्लोयणलेसं मुगाहलमुत्ताजालंतरोवियं तवणीयपवरलंबूसपलबंतमुत्तदामं हारद्धहारभूसणसमोणयं अहियपिच्छणिज पउमलयभत्तिचित्तं असोगलयभत्तिचितं कुंदलयभनिचि नाणालयभत्ति विरइयं सुभं चारुकंतरूवं नाणामणिपंचवन्नघंटापडायपडिमंडियग्गसिहरं पासाइयं दरिसणिज्जं सुरूवं-सीया उवणीया जिणवरस्स जरमरणविप्पमुक्कस्स। ओसत्तमल्लदामा जलथलयदिव्वकुसुमेहिं ।। ॥१॥ सिबियाइ मज्झयारे दिव्वं वररयणरूवचिंचइयं । सोहासणं महरिहं सपायपीढं जिणवरस्स ॥२॥
आलइय मालमउडो भासुरबुंदी वराभरणधारी। खोमियवस्थ नियत्थो जस्स य मुल्लं सयसहस्सं ॥३॥ छ?ण उ भनेणं अज्झवसाणेण सुंदरेण जिणो । लेसाहिं विसुज्झंतो आरुहई उत्तम सीयं ॥४॥ सीहासणे निविट्ठो सक्कीसाणा य दोहि पासेहिं । वीयंति चामराहिं मणिरयणविचिदंडाहिं ॥५॥ पुब्बि उक्खिता माणुसेहिं साहटु रोमकूवेहिं । पच्छा वहंति देवा सुरअसुरा गरुलनागिंदा ॥ ६॥ पुरओ सुरा वहंती असुरा पुण दाहिणंमि पासंमि । अवरे वहंति गरुला नागा पुण उत्तरे पासे ॥ ७॥ वणसंडं व कुसुमियं पउमसरो वा जहा