________________
[ 3१७) २ जेणेव जंबुद्दीवे दीवे तेणेव उवागच्छंति, २ जेणेष उत्तरखत्ति य कुंडपुरसंनिवेसे तेणेव उवागच्छंति उत्तरखत्तियकुडपुरसंनिवेसस्स उत्तरपुरच्छिमे दिसीभाए तेणेव झत्ति वे. गेण ओवइया, तओ णं सक्के देविंदे देवराया सणियं २ जाण विमाणं पट्ठवेति सणियं २ जाणविमाणं पट्टवेत्ता सणिय २ जाणविमाणाओ पञ्चोरुहइ सणियं २ एगंतमवक्कमइ एगंतमवक्कमित्ता महया वेउव्विएणं समुग्घाएणं समोहणइ २ एगं महं नाणामणिकणगरयणभत्तिचित्तं सुभं चारु कतरुवं देवच्छंदयं विउव्वइ, तस्स णं देवच्छंदयस्स बहुमज्झदेसभाए एगं महं सपायपीढं नाणामणिकणयरयणभत्तिचित्तं सुभं चारुकंतरूवं सीहासणं विउव्वइ, २ जेणेव समणे भगवं महा वीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ समणं. भगवं महावीरं वंदह नमंसह २ समणं भगवं महावीरं गहाय जेणेव देवच्छेदइ तेणेव उवागच्छइ सणियं २ पुरत्थाभिमुहं सीहासणे निसीयावेइ सणियं २ निसीयावित्ता सयपागसहस्सपागेहिं तिल्लेहिअब्भंगेइ गंधकासाईएहिं उल्लोलेइ २ सुद्धोदएण मजावेइ २ जस्स णं मुलं सयसहस्सेणं तिपडोलतित्तिएणं साहिएणं सीतेण गोसीसरत्तचंदणेणं अणुलिंपइ २ ईसिं निस्सासवायवोझं वरनयरपट्टणुग्गयं कुसलनरपसंसियं अस्सलालापेलवं छेयारियकणगखइयंतकम्मं हंसलक्खणं पट्टजुयलं नियंसावेइ २ हारं अद्धहारं उरत्थं नेवत्थं एगावलि पालंबसुत्तं पट्टमउडरयणमालाउ आविंधावेइ आविंधाविना गंथिमवेढिमपूरि