________________
[30] अईव २ परिवडइ, तओ णं समणस्स भगवओ महावीरस्स अम्मापियरो एयम8 जाणित्ता निव्वत्तदसाहसि वुक्कंतसि सुइभूयं सि विपुलं असणपाणखाइमसाइमं उवक्खडाविति २ ता मित्तनाइसयणसंबंधिवग्गं उवनिमंतंति मित्त० उवनिमंतित्ता बहवे समणमाहणकिवणवणीमगाहिं भिच्छुडगपंडरगाईण विच्छडुति विग्गोविति विस्साणिति दायारेसु दाणं पजभाइंति विच्छडित्ता विग्गो० विसाणिशा दाया० पज्जभाइला मिरनाइ० मुंजाविति मिरा० भुंजाविता मिल बग्गेण इममेयारूवं नामधिलं कारविंति-जओ णं पभिइ इमे कुमारे ति० ख० कुच्छिसि गब्भे आहूए तओ णं पभिइ इमं कुलं विपुलेणं हिरन्नेणं० संखसिलप्पवालेणं अतीव २ परिवडुइ ता होउ णं कुमारे वद्धमाणे, तओ णं समणे भगवं महावीरे पंचधाइपरिवुडे, तं०-खीरधाईए १ मजणधाईए २ मंडणधाईए ३ खेलावणधाइए ४ अंकधा०५ अंकाओ अंकं साहरिजमाणे रम्मे मणिकुट्टिमतले गिरिकंदरसमुल्लीणेविव वंपयपायवे अहाणुपुवीए संवडइ, तओ णं समणे भगवं० विन्नायपरिणय ( मित्ते) विणियराबालभावे अप्पुस्सुयाई 'उरालाई माणुस्सगाई पंचलक्खणाई कामभोगाइं सद्दफरिसरसरूवगंधाई परियारेमाणे एवं च णं विहरइ ॥ (सू० १७६)
શ્રમણ ભગવાન મહાવીર આ અવસર્પિણીને ચેથા આરાને છેડે પોતેર વરસને સાડાઆઠ મહિના બાકી રહે છે, તે ગ્રીષ્મરૂતુના ચેથે મહિને આઠમે પખવાડીએ અષાડ :