________________
[3०८] कुच्छिसि गम्भे तंपि य दाहिणमाहणकुंडपुरसंनिवेसंसि उस० को देवा. जालंधरायणगुत्ताए कुच्छिसि गम्भं साह रइ, समणे भगवं महावीरे तिन्नाणोवगए यावि होत्थासाहरिजिस्सामित्ति जाणइ साहरिजमाणे न याणइ साह रिएमित्ति जाणइ समणाउसो!। तेणं कालेणं तेणं समएणं तिसलाए खत्तियाणीए अहऽन्नया कयाई नवण्हं मासार्ण बहुपडिपुन्नाणं अट्ठमाणराइंदियाणं वीइकंताणं जे से गिम्हाणं पढमे मासे दुच्चे पक्खे चित्तसुद्धे तस्स णं चित्तसु द्वस्स तेरसीपक्वेणं हत्थु० जोग० समणं भगवं महावीर अरोग्गा अरोग्गं पसूया। जण्णं राई तिसलाख० समणं महावीरं अरोया अरोयं पसूयात ण्णं राई भवणवइवाणमंत रजोइसियविमाणवासिदेवेहिं देवीहि य उवयंतेहिं उप्पयं तेहि य एगे महं दिव्वे देवुजोए देवसन्निवाए देवकहकहप उपिजलगभूए यावि हुत्था । जणं रयणि० तिसलाख समणं० पसूया तण्णं रयणिं बहवे देवा य देवीओ य एवं महं अमयवासं च १ गंधवासं च २ चुन्नवासं च ३ पुप्फवा ४ हिरन्नवासं च ५ रयणवासं च ६ वासिंसु, जण्णं रयणि तिसलाख० समण० पसूया तण्णं रणिं भवणवइवाणमंतर. जोइसियविमाणवासिणो देवा य देवीओ य समणस्स भग वओ महावीरस्स सूइकम्माइं तित्थयराभिसेयं च करिंसु जओ णं पभिइ भगवं महावीरे तिसलाए ख. कुच्छिसि गम्भं आगए तओ णं पभिइ तं कुलं विपुलेणं हिरन्नेणं सुव नेणं धणेणं धन्नेणं माणिक्केणं मुत्तिएणं संखसिलप्पवाले