________________
[२५८] પણ નિશીથમાં આપેલ છે, આ વસ્તુઓ જીભના સ્વાદ માટે નહિ, પણ ધર્મના સાધન રૂપ શરીરના રક્ષણ માટે શાસ્ત્રકાર ભગવંતે વાપરવાની સંમતિ આપી છે, પણ આત્માથી સાધુ ખાસ કારણ વિના અનંતકાયની વસ્તુ વાપરે નહિ.)
હવે અવગ્રહના અભિગ્રહ સંબંધી વિશેષ કહે છે.
से भि० आगंतारेसु वा ४ जावोग्गहियंसि जे तत्थ गाहावईण वा गाहा० पुत्ताण वा इच्चेयाई आयतणाई उवाइकम्म अह भिक्खू जाणिजा, इमाहिं सत्तहिं पडिमाहिं उग्गहं उग्गिण्हित्तए, तत्थ खलु इमा पढमा पडिमा–से आगंतारेसु वा ४ अणुवीइ उग्गहं जाइजा जाव विहरिस्सामो पढमा पडिमा१ । अहावरा० जस्स णं भिक्खुस्त एवं भवइ-अहं च खलु अन्नेसिं भिक्खूणं अट्ठाए उग्गहं उग्गिहिस्सामि, अण जेसिं भिक्खूणं उग्गहे उग्गहिए उवल्सिामि, दुच्चा पडिमा२। अहावरा० जस्स णं भि० अहं च० उग्गिहिस्सामि अन्नेसिं च उग्गहे उग्गहिए नो उल्लिस्तामि, तच्चा पडिमा ३ । अहावरा० जस्स णं भि० अहं च० नो उग्गहं उग्गिण्हिस्सामि, अन्नेसिं च उग्गहे उग्गहिए उवल्लिस्सामि, चउत्था पडिमा ४ । अहावरा० जस्स णं अहं च खलु अप्पणो अट्ठाए उग्गहं च उ०, नो दुण्हं नो तिण्हं नो चउण्हं नो पंचण्हं पंचमा पडिमा ५। अहावरा० से भि० जस्स एव उग्गहे उपल्लिइजा जे तत्थ अहासमन्नागए इकटे वा जाव पलाले तस्स लाभे संवसिज्जा, तस्स अलाभे उकुडओ वा नेसजिओ वा विहरिजा, छट्ठा पडिमा ६। अहावरा स० जे भि०