________________
[43] વ્યાખ્યાન કરે તે પણ તેમાં ગણવા. હવે બીજી દિશાએ
સાધવાને કહે છે.
दाहिण पासंमि उदाहिणा दिसा उत्तराउ वामेणं । ग्यासि मन्तरेणं, अण्णा चत्तारि विदिसाओ ॥५२॥ एयासिं चेव अट्ठण्ह मंतरा अट्ठहुंति अण्णाओ । सोलस सरीर उस्सय बाहल्ला सव्ब तिरिय दिसा ॥ ५३ ॥ हा पायताणं, अहोदिसा सीस उवरिमा उड्ढा । एया अट्ठारसवी पण्ण वगदिसा मुणे यव्वा ॥ ५४ ॥ एवं पकप्पि आणं दसण्ह अट्ठारह चेव य दिसाणं । नामाई वुच्छामि जहकमं आणु पुवीए ॥ ५५ ॥ पूव्वाय पूव्व दक्खिण दक्खिण तह दक्खिणावरा वेब । अवरा य अवर उत्तर उत्तर पुव्वुत्तरा चेव ॥ ५६ ॥ सामुत्थाणी कविला खेलिज्जाखलु तहेव अहिधम्मा । परिया धम्माय तहा सांवित्ती पण्ण वित्तीय ॥५७॥ हेट्ठा नेरइयाणं अहोदिसाउ वरिमा उ देवाणं ।
याई नामाई पण्णव गस्सा दिसाणंतु ॥ ५८ ॥
એ સાત ગાથા સરલ છે છતાં અ મતાવીએ છીએ (પણ ટીકા કરી નથી ) પૂર્વ દિશા તરફ મોઢું કરીને ઉભા રહીએ તા જમણે હાથે દક્ષિણ દિશા અને ડાબે હાથે ઉત્તર દિશા જાણવી. દરેક એ દિશાની વચમાં ચાર વિદિશા