________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपाद:
५७ धातु से कर्मवाच्य में वर्तमानासंज्ञक प्रथमपुरुष–एकवचन 'ते' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।
३. मीयते। मा + यण् + ते – कर्मवाच्य। 'माङ् माने, मा माने, मेङ् प्रतिदाने' (२८६, २६; १४६२) से कर्मवाच्य में प्रथमपुरुष – एकवचन 'ते' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।
४. गीयते। गा + यण् + ते - कर्मवाच्य। 'गाङ् गतौ' (१।४५९) धातु से कर्मवाच्य में वर्तमानासंज्ञक प्रथमपुरुष–एकवचन 'ते' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।
५. पीयते। पा + यण् + ते – कर्मवाच्य। 'पा पाने' (१।२६४) से कर्मवाच्य में प्रथमपुरुष-एकवचन 'ते' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।
६. स्थीयते। स्था + यण् + ते – कर्मवाच्य। 'ष्ठा गतिनिवृत्तौ' (१।२६७) धातु से कर्मवाच्य में वर्तमानासंज्ञक आत्मनेपद-प्रथमपुरुष-एकवचन 'ते' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।
७. अवसीयते। अव + सो + यण + ते - कर्मवाच्य। 'अव' उपसर्गपर्वक 'षो अन्तकर्मणि' (३।२१) धातु से कर्मवाच्य में 'ते' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।
८. हीयते। हा + यण् + ते- कर्मवाच्य। 'ओ हाक् त्यागे' (२। ७१) धातु से कर्मवाच्य में 'ते' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।। ५६८।।
५६९. आशिष्येकार: [३।४।२९] [सूत्रार्थ]
पूर्ववर्ती सूत्र ५६८ में पठित 'दा–मा' आदि धातुओं से आशीविभक्तिसंज्ञक अगुण व्यञ्जनादि प्रत्यय के पर में रहने पर धातुघटित आकार को एकारादेश होता है।। ५६९।
[दु० वृ०]
दामादीनामाशिष्यगुणे व्यञ्जनादौ परत: एकारो भवति। देयात्, धेयात्, मेयात्, गेयात्, पेयात्, स्थेयात्, अवसेयात्, हेयात्। अगुण इति किम्? दासीष्ट, मासीष्ट। वा संयोगादेरस्थ इति वक्तव्यम् । ग्लेयात्-ग्लायात्। म्लेयात्-म्लायात्। अस्थ इति किम्? स्थयात्।। ५६९।
[दु० टी०]
आशि० । वा संयोगादेरिति धाताराकारस्य संयोगादेरिति संबन्धः । केचिद् इच्छन्ति, केचिन्नेच्छन्ति इति, तन्मतमाश्रित्योच्यते वक्तव्यमिति।। ५६९।
[वि० प०]
आशि० । वक्तव्यमिति व्याख्येयमित्यर्थः। केचिदिच्छन्ति केचिन्नेच्छन्ति । यो नेच्छति तन्मतमिह प्रमाणमित्यर्थः।। ५६९।