________________
६०१
الله
३६५.
२
الله
الله
परिशिष्टम्-६ क्र० सं० विशिष्टशब्दादिकम् पृ०सं० क्र० सं० विशिष्टशब्दादिकम् पृ०सं०
२२२,३००,३११, ३८४. तपरस्तत्कालस्य ग्राहक: ४४२ ४१६,४५५,४८० ३८५. तरणम्
८९ ३६३. ज्ञापकस्यानित्यत्वात् २३० | ३८६. ताडनम् ५, १६३ ३६४. ज्ञापकात् ३४२, ४७१ ३८७. तात्पर्यार्थम्
१५४ ज्ञापकानि ३८८. तालव्याः
२६१ ३६६. ज्ञापनार्थ:
२२४ ३८९. तिपा धातुरेत निर्दिश्यते ३६७. ज्ञापनार्थम् ११३,१६७,२४५
२६७,२८६ ३६८. ज्ञीप्सा
३९०. तिपा धातुस्वरूपनिर्देशात् ३६९. णोपदेशाः
२९२,३५९ ४६८ ३७०. तकार उच्चारणार्थः २२९
३९१. तिपा निर्देशात् २६ ३७१. तकार: सुखोच्चारणार्थ: ४३७
३९२. तिपा स्वरूपं निर्दिश्यते १२२
३९३. तिबन्तग्रहणं स्पष्टार्थमेव ४७५ ३७२. तदन्तविधिः ७०,१५१.२५०,
३९४. तिबन्तग्रहणं मन्दमतिबोध२९०,४४६ नार्थम्
३६८ ३७३. तदन्तविधिनिरासार्थ: २६७
३९५. तिब्निर्देशः १५७,४५५,४७१ ३७४. तदन्तविधिनिषेधार्थः
३४८]
३९६. तिग्निर्देश: पाठसुखार्थ एव ३७५. तदन्तविशेषणाशङ्का ३४९
२५३,२७१ तद्धितानामाकृति
३९७. तिनिर्देश: सुखार्थ एव ५,० प्रधानत्वात् ३०६.३०८
२०६,२७६,३६५ ३७७. तनूकरणम्
१४८३९८. तिबनिर्देशश्चक्रीयितलुगन्तार्ध: ३७८. तन्तुसन्तानम् ५.१५,
२९०.२९७ ३९०. तिबनिर्देशस्य स्वरूप३७९. तन्मतप्रमाणम्
१४८ ग्राहकत्वात्
४५६ ३८०. तन्मतम्
तिनिर्देशार्थ: ३४९ ३८१. तन्मतेन
११७ ४०१. तिनिर्देशोऽनन्यार्थः ३८२. तपरकरणम् १७०४०२. विनिर्देशो विशेषावगमाय ३८३. तपरकरणमसन्देहार्थम् २१६|
२६९
३७६.
३७४