________________
५९७
२६४
परिशिष्टम्-६ क्र०सं० विशिष्टशब्दादिकम् पृ०सं० | क्र० सं० विशिष्टशब्दादिकम् पृ०सं० १७९.
आशीः ८,८२, १८७,४६८ २०२. उपधात्वप्रतिपत्त्यर्थम् ४४८ १८०. आश्रयणं पुरुषायत्तम् २०२ २०३. उक्तसमुच्चयः २२ १८१. आस्वादनम् ४३३, ४६५/ २०४. उच्चारणार्थ एव २०४ १८२. इकश्तिपो धातोः
२०५. उच्चारणार्थ: ५१,६२,१३१, स्वरूपे निर्दिश्यन्ते
१३३
१३३,१४१,२१२,२२९,२३४, १८३. इकार उच्चारणार्थः
२६२,२६४,२६७,२९२,२९४, १८४. इङो निवृत्त्यर्थम्
३०६,३१४,३४२,३४४,३५७, १८५. इङ्गितेन
३६७,३७१,४२५,४३३ १८६. इच्छा ८३,२२४, २०६. उणादिः
३६७ २९२, ३४३, २०७. उत्तरत्र परिग्रहार्थम् ४५२ १८७. इच्छार्थविवक्षा २५ २०८. उत्तरार्थः ९३,१५३,१५४ १८८. इज्वच्च
२६४/२०९. उत्तरार्थम् ५१,९६,९७,१०३, १८९. इज्वत्
१२५,२२०,२२१,२५२, १९०. इज्वद्भावकरणम् १६१
३२३,३७१,३७६,४१६, १९१. इडागमपादः ४२५,४२६
४४६,४४७,४५२ १९२. इडागमादिपादः ३७५, ४२०, २१०. उत्तरार्थमेव
९३ ४२७/ २११. उत्सर्गः
२, १६७ १९३. इड्विकरणम् ३०३/ २१२. उदाहरणम् १९४. इण्ग्रहणमुपलक्षणम् १३५/२१३. उगिरणम्
९१ १९५. इतरेतराश्रयदोषः १, ३७/२१४. उद्वेगः
८९ १९६. इन्सामान्यार्थम् २१९,२२१/ २१५.. उपचारसत्ता
२५७ १९७. इष्टसिद्धिः १४४, ३९५ २१६. उपचारात् २७,२८ १९८. इहार्थम् ४४८/२१७. उपचारार्थम्
४८० १९९. ईप्सा
२७१/ २१८.
उपताप: २३१,२३२,२५६ २००. ईषद् हसनम् ४४, ४६५/२१९. उपदेशः १७९,२१९,३३२ २०१. उत्तरत्र परिग्रहार्थम् ४५२ २२०. उपदेशार्थः पाठः २४६
१७९