________________
५६६
कातन्त्रव्याकरणम्
पृ०सं०
७३. ७४.
५१.
५६.
३९१
क्र०सं० शब्दरूपाणि पृ० सं० क्र०सं० शब्दरूपाणि ४७. अददुः
अधीते
४८३ ४८. अदरिद्रासिष्टाम्
अधुक्षाताम्
२८५ ४९. अदरिद्रासीत् ३९१ ७५. अधुक्षाथाम
२८५ अदरिद्रि २८७ ७६. अधुक्षि
२८६ अदात्
१४९ ७७. अधुग्ध्वम्
३७२ अदायि
२६४ ७८. अधोक् ३१४,३२८,३७३ अदायिष्यत २६५ ७९. अधोक्ष्यत् ३२८,३७२ अदासीत्
२४८ ८०. अध्यगात्
१४९ ५५. अदित १७३, १९६ अध्यगीढ्वम्
४६३ अदिद्युतत् ३१ ८२. अध्यापयति ४८, २६९ अदिषाताम् १७३, १९६ ८३. अध्यायन्
४५८ अदुः ६१.२९१ ८४. अनंसिष्टाम् अदुग्ध १६९,४३२ ८५. अनंसीत् अदुग्धाः १६९.४३२ ८६.
अनडुह्यते
३०१ अदुलहि १६९ ८७. अनानत्
३२९ अद्राक्षीत् ५० ८८. अनायि
२४४ अद्विषुः ६१ ८९. अनेनिजम्
१६४ ६४. अधात्
६१ अधिजगाते ९१. अनेनेक
३२६ ६६. अधिजगिरे
अनीत्
२४७ ६७. अधिजगे १३७ ९३. अन्वशात्
४५१ ६८. अधिजिगमिष ३८५, ९४. अन्वशिषत्
८३ ६९. अधिजिगांसते १३९.४४७ ९५. अपप्तत् अधित १७३.१९६ ९६. अपाक्षीत्
२४९ अधिशय्य गतः २६२ ९७. अपाचि
२४३ अधिषाताम् १७३,१९६,१९७ ९८. अपात्
३९१
१४
अनेनिजुः
६५.
३६६
१५०