________________
५६४
कातन्त्रव्याकरणम्
साम्यम् साम्यम्
साम्यम्
लाघवम् गौरवम्
पा० एह्रस्वात् सम्बुद्धेः ८५१. का० ह्रस्वश्च ङवति
पा० ङिति ह्रस्वश्च । ८५२. का० ह्रस्वस्य दीर्घता पा० कर्णे लक्षणस्या०----...
सम्प्रसारणस्य ८५३. का० ह्रस्वाच्चानिटः
पा० ह्रस्वादङ्गात् ८५४. का० ह्रस्वोऽम्बार्थानाम्
पा० अम्बार्थनद्योर्हस्वः ८५५. का० ह्वयतेर्नित्यम्
पा० ह्रः सम्प्रसारणम्
६।१।६९ सुप्रत्ययलोप: २।२५ नवद्भावः १।४।६ नदीसंज्ञा २।५।२८ दीर्घादेश: ६।३।११५ - दीर्घादेश: १३९ ३।६।५२ सिच्प्रत्ययलोपः ८।२।२७ सिच्प्रत्ययलोपः २।१।४० ह्रस्वादेश: ७।३।१०७ ह्रस्वादेश: ३।४।१४ सम्प्रसारणम् ६।१।३२ सम्प्रसारणम्
साम्यम
साम्यम्
साम्यम् साम्यम् साम्यम्
साम्यम्
समीक्षासंग्रहः सारण्यां द्रष्टव्यः
समीक्षापक्षा साम्यम् लाघवम् गौरवम् उत्कर्षः अपकर्षः अन्वर्थता कृत्रिमता सरलता दुरूहता
कातन्त्रीये ४३९ सूत्रेषु २७१ सूत्रेषु २१ सूत्रषु ४३ सूत्रेषु
पाणिनीये ४३९ सूत्रेषु
६० सूत्रेषु २३२ सूत्रेषु
३सूत्रेषु ३७ सूत्रेषु
२८ सूत्रेषु
२९ सूत्रेषु
७ सूत्रेषु
८ सूत्रषु